Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:32 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

32 idānīṁ he bhrātaro yuṣmākaṁ niṣṭhāṁ janayituṁ pavitrīkṛtalokānāṁ madhye'dhikārañca dātuṁ samartho ya īśvarastasyānugrahasya yo vādaśca tayorubhayo ryuṣmān samārpayam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 इदानीं हे भ्रातरो युष्माकं निष्ठां जनयितुं पवित्रीकृतलोकानां मध्येऽधिकारञ्च दातुं समर्थो य ईश्वरस्तस्यानुग्रहस्य यो वादश्च तयोरुभयो र्युष्मान् समार्पयम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 ইদানীং হে ভ্ৰাতৰো যুষ্মাকং নিষ্ঠাং জনযিতুং পৱিত্ৰীকৃতলোকানাং মধ্যেঽধিকাৰঞ্চ দাতুং সমৰ্থো য ঈশ্ৱৰস্তস্যানুগ্ৰহস্য যো ৱাদশ্চ তযোৰুভযো ৰ্যুষ্মান্ সমাৰ্পযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 ইদানীং হে ভ্রাতরো যুষ্মাকং নিষ্ঠাং জনযিতুং পৱিত্রীকৃতলোকানাং মধ্যেঽধিকারঞ্চ দাতুং সমর্থো য ঈশ্ৱরস্তস্যানুগ্রহস্য যো ৱাদশ্চ তযোরুভযো র্যুষ্মান্ সমার্পযম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ဣဒါနီံ ဟေ ဘြာတရော ယုၐ္မာကံ နိၐ္ဌာံ ဇနယိတုံ ပဝိတြီကၖတလောကာနာံ မဓျေ'ဓိကာရဉ္စ ဒါတုံ သမရ္ထော ယ ဤၑွရသ္တသျာနုဂြဟသျ ယော ဝါဒၑ္စ တယောရုဘယော ရျုၐ္မာန် သမာရ္ပယမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 idAnIM hE bhrAtarO yuSmAkaM niSThAM janayituM pavitrIkRtalOkAnAM madhyE'dhikAranjca dAtuM samarthO ya IzvarastasyAnugrahasya yO vAdazca tayOrubhayO ryuSmAn samArpayam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:32
37 अन्तरसन्दर्भाः  

atha sa vartmanā yāti, etarhi jana eko dhāvan āgatya tatsammukhe jānunī pātayitvā pṛṣṭavān, bhoḥ paramaguro, anantāyuḥ prāptaye mayā kiṁ karttavyaṁ?


idānīṁ mayoktopadeśena yūyaṁ pariṣkṛtāḥ|


tava satyakathayā tān pavitrīkuru tava vākyameva satyaṁ|


tato barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dṛṣṭvā sānando jātaḥ,


maṇḍalīnāṁ prācīnavargān niyujya prārthanopavāsau kṛtvā yatprabhau te vyaśvasan tasya haste tān samarpya


tasmāt samudrapathena gatvā tābhyāṁ yat karmma sampannaṁ tatkarmma sādhayituṁ yannagare dayālorīśvarasya haste samarpitau jātau tad āntiyakhiyānagaraṁ gatavantā|


ataḥ svānugrahakathāyāḥ pramāṇaṁ datvā tayo rhastai rbahulakṣaṇam adbhutakarmma ca prākāśayad yaḥ prabhustasya kathā akṣobhena pracāryya tau tatra bahudināni samavātiṣṭhetāṁ|


kintu paulaḥ sīlaṁ manonītaṁ kṛtvā bhrātṛbhirīśvarānugrahe samarpitaḥ san prasthāya


tathāpi taṁ kleśamahaṁ tṛṇāya na manye; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabho ryīśoḥ sakāśāda yasyāḥ sevāyāḥ bhāraṁ prāpnavaṁ tāṁ sevāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manye|


yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|


itthaṁ sati yihūdiyāgālīlśomiroṇadeśīyāḥ sarvvā maṇḍalyo viśrāmaṁ prāptāstatastāsāṁ niṣṭhābhavat prabho rbhiyā pavitrasyātmanaḥ sāntvanayā ca kālaṁ kṣepayitvā bahusaṁkhyā abhavan|


ataeva vayaṁ yadi santānāstarhyadhikāriṇaḥ, arthād īśvarasya svattvādhikāriṇaḥ khrīṣṭena sahādhikāriṇaśca bhavāmaḥ; aparaṁ tena sārddhaṁ yadi duḥkhabhāgino bhavāmastarhi tasya vibhavasyāpi bhāgino bhaviṣyāmaḥ|


taṁ pratīśvarasyecchayāhūto yīśukhrīṣṭasya preritaḥ paulaḥ sosthinināmā bhrātā ca patraṁ likhati|


lobhino madyapā nindakā upadrāviṇo vā ta īśvarasya rājyabhāgino na bhaviṣyanti|


yūyañcaivaṁvidhā lokā āsta kintu prabho ryīśo rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkṛtāśca|


īśvarasya rājye'nyāyakāriṇāṁ lokānāmadhikāro nāstyetad yūyaṁ kiṁ na jānītha? mā vañcyadhvaṁ, ye vyabhicāriṇo devārccinaḥ pāradārikāḥ strīvadācāriṇaḥ puṁmaithunakāriṇastaskarā


yatastasya mahimnaḥ prakāśāya tena krītānāṁ lokānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpo bhavati|


yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kṛtvā tasyāhvānaṁ kīdṛśyā pratyāśayā sambalitaṁ pavitralokānāṁ madhye tena datto'dhikāraḥ kīdṛśaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya


yāvad vayaṁ sarvve viśvāsasyeśvaraputraviṣayakasya tattvajñānasya caikyaṁ sampūrṇaṁ puruṣarthañcārthataḥ khrīṣṭasya sampūrṇaparimāṇasya samaṁ parimāṇaṁ na prāpnumastāvat


tasmāccaikaikasyāṅgasya svasvaparimāṇānusāreṇa sāhāyyakaraṇād upakārakaiḥ sarvvaiḥ sandhibhiḥ kṛtsnasya śarīrasya saṁyoge sammilane ca jāte premnā niṣṭhāṁ labhamānaṁ kṛtsnaṁ śarīraṁ vṛddhiṁ prāpnoti|


veśyāgāmyaśaucācārī devapūjaka iva gaṇyo lobhī caiteṣāṁ koṣi khrīṣṭasya rājye'rthata īśvarasya rājye kamapyadhikāraṁ na prāpsyatīti yuṣmābhiḥ samyak jñāyatāṁ|


yaśca pitā tejovāsināṁ pavitralokānām adhikārasyāṁśitvāyāsmān yogyān kṛtavān taṁ yad dhanyaṁ vadeta varam enaṁ yācāmahe|


tasmin baddhamūlāḥ sthāpitāśca bhavata yā ca śikṣā yuṣmābhi rlabdhā tadanusārād viśvāse susthirāḥ santastenaiva nityaṁ dhanyavādaṁ kuruta|


yato vayaṁ prabhutaḥ svargādhikārarūpaṁ phalaṁ lapsyāmaha iti yūyaṁ jānītha yasmād yūyaṁ prabhoḥ khrīṣṭasya dāsā bhavatha|


yata ekena balidānena so'nantakālārthaṁ pūyamānān lokān sādhitavān|


yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yato'nugraheṇāntaḥkaraṇasya susthirībhavanaṁ kṣemaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnopakṛtāḥ|


yataḥ pāvakaḥ pūyamānāśca sarvve ekasmādevotpannā bhavanti, iti hetoḥ sa tān bhrātṛn vadituṁ na lajjate|


sa nūtananiyamasya madhyastho'bhavat tasyābhiprāyo'yaṁ yat prathamaniyamalaṅghanarūpapāpebhyo mṛtyunā muktau jātāyām āhūtalokā anantakālīyasampadaḥ pratijñāphalaṁ labheran|


yīśukhrīṣṭasya dāso yākūbo bhrātā yihūdāstāteneśvareṇa pavitrīkṛtān yīśukhrīṣṭena rakṣitāṁścāhūtān lokān prati patraṁ likhati|


kintu he priyatamāḥ, yūyaṁ sveṣām atipavitraviśvāse nicīyamānāḥ pavitreṇātmanā prārthanāṁ kurvvanta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्