Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:30 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

30 yuṣmākameva madhyādapi lokā utthāya śiṣyagaṇam apahantuṁ viparītam upadekṣyantītyahaṁ jānāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 युष्माकमेव मध्यादपि लोका उत्थाय शिष्यगणम् अपहन्तुं विपरीतम् उपदेक्ष्यन्तीत्यहं जानामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 যুষ্মাকমেৱ মধ্যাদপি লোকা উত্থায শিষ্যগণম্ অপহন্তুং ৱিপৰীতম্ উপদেক্ষ্যন্তীত্যহং জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 যুষ্মাকমেৱ মধ্যাদপি লোকা উত্থায শিষ্যগণম্ অপহন্তুং ৱিপরীতম্ উপদেক্ষ্যন্তীত্যহং জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ယုၐ္မာကမေဝ မဓျာဒပိ လောကာ ဥတ္ထာယ ၑိၐျဂဏမ် အပဟန္တုံ ဝိပရီတမ် ဥပဒေက္ၐျန္တီတျဟံ ဇာနာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 yuSmAkamEva madhyAdapi lOkA utthAya ziSyagaNam apahantuM viparItam upadEkSyantItyahaM jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:30
23 अन्तरसन्दर्भाः  

kañcana prāpya svato dviguṇanarakabhājanaṁ taṁ kurutha|


tatastau maṇḍalīsthalokaiḥ sabhāṁ kṛtvā saṁvatsaramekaṁ yāvad bahulokān upādiśatāṁ; tasmin āntiyakhiyānagare śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|


yo misarīyo janaḥ pūrvvaṁ virodhaṁ kṛtvā catvāri sahasrāṇi ghātakān saṅginaḥ kṛtvā vipinaṁ gatavān tvaṁ kiṁ saeva na bhavasi?


tādṛśā bhāktapreritāḥ pravañcakāḥ kāravo bhūtvā khrīṣṭasya preritānāṁ veśaṁ dhārayanti|


anantaraṁ tā gṛhād gṛhaṁ paryyaṭantya ālasyaṁ śikṣante kevalamālasyaṁ nahi kintvanarthakālāpaṁ parādhikāracarccāñcāpi śikṣamāṇā anucitāni vākyāni bhāṣante|


tādṛśād bhāvād īrṣyāvirodhāpavādaduṣṭāsūyā bhraṣṭamanasāṁ satyajñānahīnānām īśvarabhaktiṁ lābhopāyam iva manyamānānāṁ lokānāṁ vivādāśca jāyante tādṛśebhyo lokebhyastvaṁ pṛthak tiṣṭha|


ye ca janā bhrāntyācārigaṇāt kṛcchreṇoddhṛtāstān ime 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mohayanti|


te 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅge 'sthāsyan, kintu sarvve 'smadīyā na santyetasya prakāśa āvaśyaka āsīt|


yato bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭo narāvatāro bhūtvāgata etat nāṅgīkurvvanti sa eva pravañcakaḥ khrīṣṭāriścāsti|


tathāpi taveṣa guṇo vidyate yat nīkalāyatīyalokānāṁ yāḥ kriyā aham ṛtīye tāstvamapi ṛtīyame|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्