Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:30 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

30 phalato laukikabhāvena dāyūdo vaṁśe khrīṣṭaṁ janma grāhayitvā tasyaiva siṁhāsane samuveṣṭuṁ tamutthāpayiṣyati parameśvaraḥ śapathaṁ kutvā dāyūdaḥ samīpa imam aṅgīkāraṁ kṛtavān,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 फलतो लौकिकभावेन दायूदो वंशे ख्रीष्टं जन्म ग्राहयित्वा तस्यैव सिंहासने समुवेष्टुं तमुत्थापयिष्यति परमेश्वरः शपथं कुत्वा दायूदः समीप इमम् अङ्गीकारं कृतवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 ফলতো লৌকিকভাৱেন দাযূদো ৱংশে খ্ৰীষ্টং জন্ম গ্ৰাহযিৎৱা তস্যৈৱ সিংহাসনে সমুৱেষ্টুং তমুত্থাপযিষ্যতি পৰমেশ্ৱৰঃ শপথং কুৎৱা দাযূদঃ সমীপ ইমম্ অঙ্গীকাৰং কৃতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 ফলতো লৌকিকভাৱেন দাযূদো ৱংশে খ্রীষ্টং জন্ম গ্রাহযিৎৱা তস্যৈৱ সিংহাসনে সমুৱেষ্টুং তমুত্থাপযিষ্যতি পরমেশ্ৱরঃ শপথং কুৎৱা দাযূদঃ সমীপ ইমম্ অঙ্গীকারং কৃতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ဖလတော လော်ကိကဘာဝေန ဒါယူဒေါ ဝံၑေ ခြီၐ္ဋံ ဇန္မ ဂြာဟယိတွာ တသျဲဝ သိံဟာသနေ သမုဝေၐ္ဋုံ တမုတ္ထာပယိၐျတိ ပရမေၑွရး ၑပထံ ကုတွာ ဒါယူဒး သမီပ ဣမမ် အင်္ဂီကာရံ ကၖတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 phalatO laukikabhAvEna dAyUdO vaMzE khrISTaM janma grAhayitvA tasyaiva siMhAsanE samuvESTuM tamutthApayiSyati paramEzvaraH zapathaM kutvA dAyUdaH samIpa imam aggIkAraM kRtavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:30
37 अन्तरसन्दर्भाः  

tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānena taṁ prabhuṁ vadati ?


tadānīṁ te taṁ kruśena saṁvidhya tasya vasanāni guṭikāpātena vibhajya jagṛhuḥ, tasmāt, vibhajante'dharīyaṁ me te manuṣyāḥ parasparaṁ| maduttarīyavastrārthaṁ guṭikāṁ pātayanti ca||yadetadvacanaṁ bhaviṣyadvādibhiruktamāsīt, tadā tad asidhyat,


svayaṁ dāyūd pavitrasyātmana āveśenedaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat parameśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣapārśv upāviśa|"


kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ grantheṣu gītapustake ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyante yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadetadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|


he bhrātṛgaṇa yīśudhāriṇāṁ lokānāṁ pathadarśako yo yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|


asmākaṁ sa prabhu ryīśuḥ khrīṣṭaḥ śārīrikasambandhena dāyūdo vaṁśodbhavaḥ


apara yīśāyiyo'pi lilekha, yīśayasya tu yat mūlaṁ tat prakāśiṣyate tadā| sarvvajātīyanṛṇāñca śāsakaḥ samudeṣyati| tatrānyadeśilokaiśca pratyāśā prakariṣyate||


mama susaṁvādasya vacanānusārād dāyūdvaṁśīyaṁ mṛtagaṇamadhyād utthāpitañca yīśuṁ khrīṣṭaṁ smara|


purā ya īśvaro bhaviṣyadvādibhiḥ pitṛlokebhyo nānāsamaye nānāprakāraṁ kathitavān


ato hetoḥ pavitreṇātmanā yadvat kathitaṁ, tadvat, "adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha|


iti hetoḥ sa punaradyanāmakaṁ dinaṁ nirūpya dīrghakāle gate'pi pūrvvoktāṁ vācaṁ dāyūdā kathayati, yathā, "adya yūyaṁ kathāṁ tasya yadi saṁśrotumicchatha, tarhi mā kurutedānīṁ kaṭhināni manāṁsi vaḥ|"


ityasmin īśvaraḥ pratijñāyāḥ phalādhikāriṇaḥ svīyamantraṇāyā amoghatāṁ bāhulyato darśayitumicchan śapathena svapratijñāṁ sthirīkṛtavān|


yataste śapathaṁ vinā yājakā jātāḥ kintvasau śapathena jātaḥ yataḥ sa idamuktaḥ, yathā,


yato bhaviṣyadvākyaṁ purā mānuṣāṇām icchāto notpannaṁ kintvīśvarasya pavitralokāḥ pavitreṇātmanā pravarttitāḥ santo vākyam abhāṣanta|


te meṣaśāvakena sārddhaṁ yotsyanti, kintu meṣaśāvakastān jeṣyati yataḥ sa prabhūnāṁ prabhū rājñāṁ rājā cāsti tasya saṅgino 'pyāhūtā abhirucitā viśvāsyāśca|


aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuśceti nāma nikhitamasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्