Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 asmākaṁ nijanijabhāṣābhireteṣām īśvarīyamahākarmmavyākhyānaṁ śṛṇumaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अस्माकं निजनिजभाषाभिरेतेषाम् ईश्वरीयमहाकर्म्मव्याख्यानं शृणुमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অস্মাকং নিজনিজভাষাভিৰেতেষাম্ ঈশ্ৱৰীযমহাকৰ্ম্মৱ্যাখ্যানং শৃণুমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অস্মাকং নিজনিজভাষাভিরেতেষাম্ ঈশ্ৱরীযমহাকর্ম্মৱ্যাখ্যানং শৃণুমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အသ္မာကံ နိဇနိဇဘာၐာဘိရေတေၐာမ် ဤၑွရီယမဟာကရ္မ္မဝျာချာနံ ၑၖဏုမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 asmAkaM nijanijabhASAbhirEtESAm IzvarIyamahAkarmmavyAkhyAnaM zRNumaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:11
36 अन्तरसन्दर्भाः  

phrugiyā-pamphuliyā-misaranivāsinaḥ kurīṇīnikaṭavarttilūbīyapradeśanivāsino romanagarād āgatā yihūdīyalokā yihūdīyamatagrāhiṇaḥ krītīyā arābīyādayo lokāśca ye vayam


itthaṁ te sarvvaeva vismayāpannāḥ sandigdhacittāḥ santaḥ parasparamūcuḥ, asya ko bhāvaḥ?


tat khātaṁ śītakāle vāsārhasthānaṁ na tasmād avācīpratīcordiśoḥ krītyāḥ phainīkiyakhātaṁ yātuṁ yadi śaknuvantastarhi tatra śītakālaṁ yāpayituṁ prāyeṇa sarvve mantrayāmāsuḥ|


tataḥ paraṁ dakṣiṇavāyu rmandaṁ vahatīti vilokya nijābhiprāyasya siddheḥ suyogo bhavatīti buddhvā potaṁ mocayitvā krītyupadvīpasya tīrasamīpena calitavantaḥ|


tataḥ paraṁ bahūni dināni śanaiḥ śanaiḥ rgatvā knīdapārśvopasthtiेḥ pūrvvaṁ pratikūlena pavanena vayaṁ salmonyāḥ sammukham upasthāya krītyupadvīpasya tīrasamīpena gatavantaḥ|


anyasmai duḥsādhyasādhanaśaktiranyasmai ceśvarīyādeśaḥ, anyasmai cātimānuṣikasyādeśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyate|


kecit kecit samitāvīśvareṇa prathamataḥ preritā dvitīyata īśvarīyādeśavaktārastṛtīyata upadeṣṭāro niyuktāḥ, tataḥ paraṁ kebhyo'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakṛtau lokaśāsane vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tena vyatāri|


pūrvvaniyuktānāṁ preritānāṁ samīpaṁ yirūśālamaṁ na gatvāravadeśaṁ gatavān paścāt tatsthānād dammeṣakanagaraṁ parāvṛtyāgatavān|


yasmād hājirāśabdenāravadeśasthasīnayaparvvato bodhyate, sā ca varttamānāyā yirūśālampuryyāḥ sadṛśī| yataḥ svabālaiḥ sahitā sā dāsatva āste|


teṣāṁ svadeśīya eko bhaviṣyadvādī vacanamidamuktavān, yathā, krītīyamānavāḥ sarvve sadā kāpaṭyavādinaḥ| hiṁsrajantusamānāste 'lasāścodarabhārataḥ||


tvaṁ yad asampūrṇakāryyāṇi sampūraye rmadīyādeśācca pratinagaraṁ prācīnagaṇān niyojayestadarthamahaṁ tvāṁ krītyupadvīpe sthāpayitvā gatavān|


aparaṁ lakṣaṇairadbhutakarmmabhi rvividhaśaktiprakāśena nijecchātaḥ pavitrasyātmano vibhāgena ca yad īśvareṇa pramāṇīkṛtam abhūt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्