प्रेरिता 2:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script1 aparañca nistārotsavāt paraṁ pañcāśattame dine samupasthite sati te sarvve ekācittībhūya sthāna ekasmin militā āsan| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari1 अपरञ्च निस्तारोत्सवात् परं पञ्चाशत्तमे दिने समुपस्थिते सति ते सर्व्वे एकाचित्तीभूय स्थान एकस्मिन् मिलिता आसन्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script1 অপৰঞ্চ নিস্তাৰোৎসৱাৎ পৰং পঞ্চাশত্তমে দিনে সমুপস্থিতে সতি তে সৰ্ৱ্ৱে একাচিত্তীভূয স্থান একস্মিন্ মিলিতা আসন্| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script1 অপরঞ্চ নিস্তারোৎসৱাৎ পরং পঞ্চাশত্তমে দিনে সমুপস্থিতে সতি তে সর্ৱ্ৱে একাচিত্তীভূয স্থান একস্মিন্ মিলিতা আসন্| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script1 အပရဉ္စ နိသ္တာရောတ္သဝါတ် ပရံ ပဉ္စာၑတ္တမေ ဒိနေ သမုပသ္ထိတေ သတိ တေ သရွွေ ဧကာစိတ္တီဘူယ သ္ထာန ဧကသ္မိန် မိလိတာ အာသန်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script1 aparanjca nistArOtsavAt paraM panjcAzattamE dinE samupasthitE sati tE sarvvE EkAcittIbhUya sthAna Ekasmin militA Asan| अध्यायं द्रष्टव्यम् |
yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|