Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 tataḥ sarvvanagaraṁ kalahena paripūrṇamabhavat, tataḥ paraṁ te mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhṛtvaikacittā raṅgabhūmiṁ javena dhāvitavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 ततः सर्व्वनगरं कलहेन परिपूर्णमभवत्, ततः परं ते माकिदनीयगायारिस्तार्खनामानौ पौलस्य द्वौ सहचरौ धृत्वैकचित्ता रङ्गभूमिं जवेन धावितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততঃ সৰ্ৱ্ৱনগৰং কলহেন পৰিপূৰ্ণমভৱৎ, ততঃ পৰং তে মাকিদনীযগাযাৰিস্তাৰ্খনামানৌ পৌলস্য দ্ৱৌ সহচৰৌ ধৃৎৱৈকচিত্তা ৰঙ্গভূমিং জৱেন ধাৱিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততঃ সর্ৱ্ৱনগরং কলহেন পরিপূর্ণমভৱৎ, ততঃ পরং তে মাকিদনীযগাযারিস্তার্খনামানৌ পৌলস্য দ্ৱৌ সহচরৌ ধৃৎৱৈকচিত্তা রঙ্গভূমিং জৱেন ধাৱিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတး သရွွနဂရံ ကလဟေန ပရိပူရ္ဏမဘဝတ်, တတး ပရံ တေ မာကိဒနီယဂါယာရိသ္တာရ္ခနာမာနော် ပေါ်လသျ ဒွေါ် သဟစရော် ဓၖတွဲကစိတ္တာ ရင်္ဂဘူမိံ ဇဝေန ဓာဝိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tataH sarvvanagaraM kalahEna paripUrNamabhavat, tataH paraM tE mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacarau dhRtvaikacittA raggabhUmiM javEna dhAvitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:29
19 अन्तरसन्दर्भाः  

tataḥ sālāmīnagaram upasthāya tatra yihūdīyānāṁ bhajanabhavanāni gatveśvarasya kathāṁ prācārayatāṁ; yohanapi tatsahacaro'bhavat|


tasmād gatvā mākidaniyāntarvvartti romīyavasatisthānaṁ yat philipīnāmapradhānanagaraṁ tatropasthāya katipayadināni tatra sthitavantaḥ|


rātrau paulaḥ svapne dṛṣṭavān eko mākidaniyalokastiṣṭhan vinayaṁ kṛtvā tasmai kathayati, mākidaniyādeśam āgatyāsmān upakurvviti|


teṣāṁ kathāmimāṁ śrutvā lokanivaho nagarādhipatayaśca samudvignā abhavan|


sarvveṣveteṣu karmmasu sampanneṣu satsu paulo mākidaniyākhāyādeśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kṛtvā kathitavān tatsthānaṁ yātrāyāṁ kṛtāyāṁ satyāṁ mayā romānagaraṁ draṣṭavyaṁ|


svānugatalokānāṁ tīmathiyerāstau dvau janau mākidaniyādeśaṁ prati prahitya svayam āśiyādeśe katipayadināni sthitavān|


tato nānālokānāṁ nānākathākathanāt sabhā vyākulā jātā kiṁ kāraṇād etāvatī janatābhavat etad adhikai rlokai rnājñāyi|


kintu mama matsahacaralokānāñcāvaśyakavyayāya madīyamidaṁ karadvayam aśrāmyad etad yūyaṁ jānītha|


birayānagarīyasopātraḥ thiṣalanīkīyāristārkhasikundau darbbonagarīyagāyatīmathiyau āśiyādeśīyatukhikatraphimau ca tena sārddhaṁ āśiyādeśaṁ yāvad gatavantaḥ|


ataeva sarvvasmin nagare kalahotpannatvāt dhāvanto lokā āgatya paulaṁ dhṛtvā mandirasya bahirākṛṣyānayan tatkṣaṇād dvārāṇi sarvvāṇi ca ruddhāni|


yo misarīyo janaḥ pūrvvaṁ virodhaṁ kṛtvā catvāri sahasrāṇi ghātakān saṅginaḥ kṛtvā vipinaṁ gatavān tvaṁ kiṁ saeva na bhavasi?


vayam ādrāmuttīyaṁ potamekam āruhya āśiyādeśasya taṭasamīpena yātuṁ matiṁ kṛtvā laṅgaram utthāpya potam amocayāma; mākidaniyādeśasthathiṣalanīkīnivāsyāristārkhanāmā kaścid jano'smābhiḥ sārddham āsīt|


tathā kṛtsnadharmmasamājasya mama cātithyakārī gāyo yuṣmān namaskaroti| aparam etannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaiko bhrātā tāvapi yuṣmān namaskurutaḥ|


kriṣpagāyau vinā yuṣmākaṁ madhye'nyaḥ ko'pi mayā na majjita iti hetoraham īśvaraṁ dhanyaṁ vadāmi|


preritā vayaṁ śeṣā hantavyāśceveśvareṇa nidarśitāḥ| yato vayaṁ sarvvalokānām arthataḥ svargīyadūtānāṁ mānavānāñca kautukāspadāni jātāḥ|


prabho rgauravāya yuṣmākam icchukatāyai ca sa samitibhiretasyai dānasevāyai asmākaṁ saṅgitve nyayojyata|


āriṣṭārkhanāmā mama sahabandī barṇabbā bhāgineyo mārko yuṣṭanāmnā vikhyāto yīśuścaite chinnatvaco bhrātaro yuṣmān namaskāraṁ jñāpayanti, teṣāṁ madhye mārkamadhi yūyaṁ pūrvvam ājñāpitāḥ sa yadi yuṣmatsamīpam upatiṣṭhet tarhi yuṣmābhi rgṛhyatāṁ|


mama sahakāriṇo mārka āriṣṭārkho dīmā lūkaśca tvāṁ namaskāraṁ vedayanti|


prācīno 'haṁ satyamatād yasmin prīye taṁ priyatamaṁ gāyaṁ prati patraṁ likhāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्