Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 sā vāg iphiṣanagaranivāsinasaṁ sarvveṣāṁ yihūdīyānāṁ bhinnadeśīyānāṁ lokānāñca śravogocarībhūtā; tataḥ sarvve bhayaṁ gatāḥ prabho ryīśo rnāmno yaśo 'varddhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 सा वाग् इफिषनगरनिवासिनसं सर्व्वेषां यिहूदीयानां भिन्नदेशीयानां लोकानाञ्च श्रवोगोचरीभूता; ततः सर्व्वे भयं गताः प्रभो र्यीशो र्नाम्नो यशो ऽवर्द्धत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 সা ৱাগ্ ইফিষনগৰনিৱাসিনসং সৰ্ৱ্ৱেষাং যিহূদীযানাং ভিন্নদেশীযানাং লোকানাঞ্চ শ্ৰৱোগোচৰীভূতা; ততঃ সৰ্ৱ্ৱে ভযং গতাঃ প্ৰভো ৰ্যীশো ৰ্নাম্নো যশো ঽৱৰ্দ্ধত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 সা ৱাগ্ ইফিষনগরনিৱাসিনসং সর্ৱ্ৱেষাং যিহূদীযানাং ভিন্নদেশীযানাং লোকানাঞ্চ শ্রৱোগোচরীভূতা; ততঃ সর্ৱ্ৱে ভযং গতাঃ প্রভো র্যীশো র্নাম্নো যশো ঽৱর্দ্ধত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သာ ဝါဂ် ဣဖိၐနဂရနိဝါသိနသံ သရွွေၐာံ ယိဟူဒီယာနာံ ဘိန္နဒေၑီယာနာံ လောကာနာဉ္စ ၑြဝေါဂေါစရီဘူတာ; တတး သရွွေ ဘယံ ဂတား ပြဘော ရျီၑော ရ္နာမ္နော ယၑော 'ဝရ္ဒ္ဓတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 sA vAg iphiSanagaranivAsinasaM sarvvESAM yihUdIyAnAM bhinnadEzIyAnAM lOkAnAnjca zravOgOcarIbhUtA; tataH sarvvE bhayaM gatAH prabhO ryIzO rnAmnO yazO 'varddhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:17
22 अन्तरसन्दर्भाः  

tasmāccaturdiksthāḥ samīpavāsilokā bhītā evametāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradeśasya sarvvatra pracāritāḥ|


tasmāt sarvve lokāḥ śaśaṅkire; eko mahābhaviṣyadvādī madhye'smākam samudait, īśvaraśca svalokānanvagṛhlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ|


enāṁ ghaṭanāṁ dṛṣṭvā sa deśādhipatiḥ prabhūpadeśād vismitya viśvāsaṁ kṛtavān|


tata iphiṣanagara upasthāya tatra tau visṛjya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|


yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarecchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisṛṣṭaḥ san jalapathena iphiṣanagarāt prasthitavān|


karinthanagara āpallasaḥ sthitikāle paula uttarapradeśairāgacchan iphiṣanagaram upasthitavān| tatra katipayaśiṣyān sākṣat prāpya tān apṛcchat,


ityuktvā sopavitrabhūtagrasto manuṣyo lamphaṁ kṛtvā teṣāmupari patitvā balena tān jitavān, tasmātte nagnāḥ kṣatāṅgāśca santastasmād gehāt palāyanta|


yeṣāmanekeṣāṁ lokānāṁ pratītirajāyata ta āgatya svaiḥ kṛtāḥ kriyāḥ prakāśarūpeṇāṅgīkṛtavantaḥ|


preritai rnānāprakāralakṣaṇeṣu mahāścaryyakarmamasu ca darśiteṣu sarvvalokānāṁ bhayamupasthitaṁ|


tasmāt maṇḍalyāḥ sarvve lokā anyalokāśca tāṁ vārttāṁ śrutvā sādhvasaṁ gatāḥ|


teṣāṁ saṅghāntargo bhavituṁ kopi pragalbhatāṁ nāgamat kintu lokāstān samādriyanta|


etāṁ kathāṁ śrutvaiva so'nāniyo bhūmau patan prāṇān atyajat, tadvṛttāntaṁ yāvanto lokā aśṛṇvan teṣāṁ sarvveṣāṁ mahābhayam ajāyat|


tatra ca mamākāṅkṣā pratyāśā ca siddhiṁ gamiṣyati phalato'haṁ kenāpi prakāreṇa na lajjiṣye kintu gate sarvvasmin kāle yadvat tadvad idānīmapi sampūrṇotsāhadvārā mama śarīreṇa khrīṣṭasya mahimā jīvane maraṇe vā prakāśiṣyate|


yatastathā satyasmākam īśvarasya prabho ryīśukhrīṣṭasya cānugrahād asmatprabho ryīśukhrīṣṭasya nāmno gauravaṁ yuṣmāsu yuṣmākamapi gauravaṁ tasmin prakāśiṣyate|


he bhrātaraḥ, śeṣe vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabho rvākyaṁ yuṣmākaṁ madhye yathā tathaivānyatrāpi pracaret mānyañca bhavet;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्