Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 sīlatīmathiyayo rmākidaniyādeśāt sametayoḥ satoḥ paula uttaptamanā bhūtvā yīśurīśvareṇābhiṣikto bhavatīti pramāṇaṁ yihūdīyānāṁ samīpe prādāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 सीलतीमथिययो र्माकिदनियादेशात् समेतयोः सतोः पौल उत्तप्तमना भूत्वा यीशुरीश्वरेणाभिषिक्तो भवतीति प्रमाणं यिहूदीयानां समीपे प्रादात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 সীলতীমথিযযো ৰ্মাকিদনিযাদেশাৎ সমেতযোঃ সতোঃ পৌল উত্তপ্তমনা ভূৎৱা যীশুৰীশ্ৱৰেণাভিষিক্তো ভৱতীতি প্ৰমাণং যিহূদীযানাং সমীপে প্ৰাদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 সীলতীমথিযযো র্মাকিদনিযাদেশাৎ সমেতযোঃ সতোঃ পৌল উত্তপ্তমনা ভূৎৱা যীশুরীশ্ৱরেণাভিষিক্তো ভৱতীতি প্রমাণং যিহূদীযানাং সমীপে প্রাদাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 သီလတီမထိယယော ရ္မာကိဒနိယာဒေၑာတ် သမေတယေား သတေား ပေါ်လ ဥတ္တပ္တမနာ ဘူတွာ ယီၑုရီၑွရေဏာဘိၐိက္တော ဘဝတီတိ ပြမာဏံ ယိဟူဒီယာနာံ သမီပေ ပြာဒါတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 sIlatImathiyayO rmAkidaniyAdEzAt samEtayOH satOH paula uttaptamanA bhUtvA yIzurIzvarENAbhiSiktO bhavatIti pramANaM yihUdIyAnAM samIpE prAdAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:5
33 अन्तरसन्दर्भाः  

kintu yena majjanenāhaṁ magno bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|


te yathaitad yātanāsthānaṁ nāyāsyanti tathā mantraṇāṁ dātuṁ teṣāṁ samīpam iliyāsaraṁ preraya|


sa itvā prathamaṁ nijasodaraṁ śimonaṁ sākṣātprāpya kathitavān vayaṁ khrīṣṭam arthāt abhiṣiktapuruṣaṁ sākṣātkṛtavantaḥ|


etasmin samaye yihūdīyāstaṁ veṣṭayitvā vyāharan kati kālān asmākaṁ vicikitsāṁ sthāpayiṣyāmi? yadyabhiṣikto bhavati tarhi tat spaṣṭaṁ vada|


yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddheto ryūyamapi pramāṇaṁ dāsyatha|


ahaṁ abhiṣikto na bhavāmi kintu tadagre preṣitosmi yāmimāṁ kathāṁ kathitavānāhaṁ tatra yūyaṁ sarvve sākṣiṇaḥ stha|


jīvitamṛtobhayalokānāṁ vicāraṁ karttum īśvaro yaṁ niyuktavān sa eva sa janaḥ, imāṁ kathāṁ pracārayituṁ tasmin pramāṇaṁ dātuñca so'smān ājñāpayat|


tataḥ paraṁ preritagaṇo lokaprācīnagaṇaḥ sarvvā maṇḍalī ca sveṣāṁ madhye barśabbā nāmnā vikhyāto manonītau kṛtvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati preṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|


paulo darbbīlustrānagarayorupasthitobhavat tatra tīmathiyanāmā śiṣya eka āsīt; sa viśvāsinyā yihūdīyāyā yoṣito garbbhajātaḥ kintu tasya pitānyadeśīyalokaḥ|


tasmād gatvā mākidaniyāntarvvartti romīyavasatisthānaṁ yat philipīnāmapradhānanagaraṁ tatropasthāya katipayadināni tatra sthitavantaḥ|


rātrau paulaḥ svapne dṛṣṭavān eko mākidaniyalokastiṣṭhan vinayaṁ kṛtvā tasmai kathayati, mākidaniyādeśam āgatyāsmān upakurvviti|


phalataḥ khrīṣṭena duḥkhabhogaḥ karttavyaḥ śmaśānadutthānañca karttavyaṁ yuṣmākaṁ sannidhau yasya yīśoḥ prastāvaṁ karomi sa īśvareṇābhiṣiktaḥ sa etāḥ kathāḥ prakāśya pramāṇaṁ datvā sthirīkṛtavān|


phalato yīśurabhiṣiktastrāteti śāstrapramāṇaṁ datvā prakāśarūpeṇa pratipannaṁ kṛtvā yihūdīyān niruttarān kṛtavān|


ato yaṁ yīśuṁ yūyaṁ kruśe'hata parameśvarastaṁ prabhutvābhiṣiktatvapade nyayuṁkteti isrāyelīyā lokā niścitaṁ jānantu|


yihūdīyānām anyadeśīyalokānāñca samīpa etādṛśaṁ sākṣyaṁ dadāmi|


kintu mayā bandhanaṁ kleśaśca bhoktavya iti pavitra ātmā nagare nagare pramāṇaṁ dadāti|


tathāpi taṁ kleśamahaṁ tṛṇāya na manye; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabho ryīśoḥ sakāśāda yasyāḥ sevāyāḥ bhāraṁ prāpnavaṁ tāṁ sevāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manye|


vayaṁ yad apaśyāma yadaśṛṇuma ca tanna pracārayiṣyāma etat kadāpi bhavituṁ na śaknoti|


kintu śaulaḥ kramaśa utsāhavān bhūtvā yīśurīśvareṇābhiṣikto jana etasmin pramāṇaṁ datvā dammeṣak-nivāsiyihūdīyalokān niruttarān akarot|


mayā silvānena timathinā ceśvarasya putro yo yīśukhrīṣṭo yuṣmanmadhye ghoṣitaḥ sa tena svīkṛtaḥ punarasvīkṛtaśca tannahi kintu sa tasya svīkārasvarūpaeva|


yadā ca yuṣmanmadhye'va'rtte tadā mamārthābhāve jāte yuṣmākaṁ ko'pi mayā na pīḍitaḥ; yato mama so'rthābhāvo mākidaniyādeśād āgatai bhrātṛbhi nyavāryyata, itthamahaṁ kkāpi viṣaye yathā yuṣmāsu bhāro na bhavāmi tathā mayātmarakṣā kṛtā karttavyā ca|


vayaṁ khrīṣṭasya premnā samākṛṣyāmahe yataḥ sarvveṣāṁ vinimayena yadyeko jano'mriyata tarhi te sarvve mṛtā ityāsmābhi rbudhyate|


dvābhyām ahaṁ sampīḍye, dehavāsatyajanāya khrīṣṭena sahavāsāya ca mamābhilāṣo bhavati yatastat sarvvottamaṁ|


svabhrātaraṁ khrīṣṭasya susaṁvāde sahakāriṇañceśvarasya paricārakaṁ tīmathiyaṁ yuṣmatsamīpam apreṣayaṁ|


kintvadhunā tīmathiyo yuṣmatsamīpād asmatsannidhim āgatya yuṣmākaṁ viśvāsapremaṇī adhyasmān suvārttāṁ jñāpitavān vayañca yathā yuṣmān smarāmastathā yūyamapyasmān sarvvadā praṇayena smaratha draṣṭum ākāṅkṣadhve ceti kathitavān|


yaḥ silvāno (manye) yuṣmākaṁ viśvāsyo bhrātā bhavati tadvārāhaṁ saṁkṣepeṇa likhitvā yuṣmān vinītavān yūyañca yasmin adhitiṣṭhatha sa eveśvarasya satyo 'nugraha iti pramāṇaṁ dattavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्