Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 yirūśālami āgāmyutsavapālanārthaṁ mayā gamanīyaṁ; paścād īśvarecchāyāṁ jātāyāṁ yuṣmākaṁ samīpaṁ pratyāgamiṣyāmi| tataḥ paraṁ sa tai rvisṛṣṭaḥ san jalapathena iphiṣanagarāt prasthitavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 यिरूशालमि आगाम्युत्सवपालनार्थं मया गमनीयं; पश्चाद् ईश्वरेच्छायां जातायां युष्माकं समीपं प्रत्यागमिष्यामि। ततः परं स तै र्विसृष्टः सन् जलपथेन इफिषनगरात् प्रस्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যিৰূশালমি আগাম্যুৎসৱপালনাৰ্থং মযা গমনীযং; পশ্চাদ্ ঈশ্ৱৰেচ্ছাযাং জাতাযাং যুষ্মাকং সমীপং প্ৰত্যাগমিষ্যামি| ততঃ পৰং স তৈ ৰ্ৱিসৃষ্টঃ সন্ জলপথেন ইফিষনগৰাৎ প্ৰস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যিরূশালমি আগাম্যুৎসৱপালনার্থং মযা গমনীযং; পশ্চাদ্ ঈশ্ৱরেচ্ছাযাং জাতাযাং যুষ্মাকং সমীপং প্রত্যাগমিষ্যামি| ততঃ পরং স তৈ র্ৱিসৃষ্টঃ সন্ জলপথেন ইফিষনগরাৎ প্রস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယိရူၑာလမိ အာဂါမျုတ္သဝပါလနာရ္ထံ မယာ ဂမနီယံ; ပၑ္စာဒ် ဤၑွရေစ္ဆာယာံ ဇာတာယာံ ယုၐ္မာကံ သမီပံ ပြတျာဂမိၐျာမိ၊ တတး ပရံ သ တဲ ရွိသၖၐ္ဋး သန် ဇလပထေန ဣဖိၐနဂရာတ် ပြသ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yirUzAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pazcAd IzvarEcchAyAM jAtAyAM yuSmAkaM samIpaM pratyAgamiSyAmi| tataH paraM sa tai rvisRSTaH san jalapathEna iphiSanagarAt prasthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:21
28 अन्तरसन्दर्भाः  

tataḥ sa kiñciddūraṁ gatvādhomukhaḥ patan prārthayāñcakre, he matpitaryadi bhavituṁ śaknoti, tarhi kaṁso'yaṁ matto dūraṁ yātu; kintu madicchāvat na bhavatu, tvadicchāvad bhavatu|


tadā sa sarvvān visṛjya prārthayituṁ parvvataṁ gataḥ|


tatonyaḥ kathayāmāsa, he prabho mayāpi bhavataḥ paścād gaṁsyate, kintu pūrvvaṁ mama niveśanasya parijanānām anumatiṁ grahītum ahamādiśyai bhavatā|


ataeva tebhyaḥ sarvvebhyaḥ sveṣu rakṣiteṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|


tata iphiṣanagara upasthāya tatra tau visṛjya svayaṁ bhajanabhvanaṁ praviśya yihūdīyaiḥ saha vicāritavān|


te svaiḥ sārddhaṁ punaḥ katipayadināni sthātuṁ taṁ vyanayan, sa tadanurarīkṛtya kathāmetāṁ kathitavān,


tasminneva samaye sikandariyānagare jāta āpallonāmā śāstravit suvaktā yihūdīya eko jana iphiṣanagaram āgatavān|


karinthanagara āpallasaḥ sthitikāle paula uttarapradeśairāgacchan iphiṣanagaram upasthitavān| tatra katipayaśiṣyān sākṣat prāpya tān apṛcchat,


sā vāg iphiṣanagaranivāsinasaṁ sarvveṣāṁ yihūdīyānāṁ bhinnadeśīyānāṁ lokānāñca śravogocarībhūtā; tataḥ sarvve bhayaṁ gatāḥ prabho ryīśo rnāmno yaśo 'varddhata|


sarvveṣveteṣu karmmasu sampanneṣu satsu paulo mākidaniyākhāyādeśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kṛtvā kathitavān tatsthānaṁ yātrāyāṁ kṛtāyāṁ satyāṁ mayā romānagaraṁ draṣṭavyaṁ|


yataḥ paula āśiyādeśe kālaṁ yāpayitum nābhilaṣan iphiṣanagaraṁ tyaktvā yātuṁ mantraṇāṁ sthirīkṛtavān; yasmād yadi sādhyaṁ bhavati tarhi nistārotsavasya pañcāśattamadine sa yirūśālamyupasthātuṁ matiṁ kṛtavān|


tenāsmākaṁ kathāyām agṛhītāyām īśvarasya yathecchā tathaiva bhavatvityuktvā vayaṁ nirasyāma|


pūrvvaṁ te madhyenagaram iphiṣanagarīyaṁ traphimaṁ paulena sahitaṁ dṛṣṭavanta etasmāt paulastaṁ mandiramadhyam ānayad ityanvamimata|


etasmin yamahaṁ tatputrīyasusaṁvādapracāraṇena manasā paricarāmi sa īśvaro mama sākṣī vidyate|


tadarthaṁ yūyaṁ matkṛta īśvarāya prārthayamāṇā yatadhvaṁ tenāham īśvarecchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|


iphiṣanagare vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kṛtaṁ tarhi tena mama ko lābhaḥ? mṛtānām utthiti ryadi na bhavet tarhi, kurmmo bhojanapāne'dya śvastu mṛtyu rbhaviṣyati|


yato'haṁ yātrākāle kṣaṇamātraṁ yuṣmān draṣṭuṁ necchāmi kintu prabhu ryadyanujānīyāt tarhi kiñcid dīrghakālaṁ yuṣmatsamīpe pravastum icchāmi|


tathāpi nistārotsavāt paraṁ pañcāśattamadinaṁ yāvad iphiṣapuryyāṁ sthāsyāmi|


kintu yadi prabhericchā bhavati tarhyahamavilambaṁ yuṣmatsamīpamupasthāya teṣāṁ darpadhmātānāṁ lokānāṁ vācaṁ jñāsyāmīti nahi sāmarthyameva jñāsyāmi|


he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|


īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsino lokān prati patraṁ likhati|


tadanuktvā yuṣmākam idaṁ kathanīyaṁ prabhoricchāto vayaṁ yadi jīvāmastarhyetat karmma tat karmma vā kariṣyāma iti|


īśvarasyābhimatād yadi yuṣmābhiḥ kleśaḥ soḍhavyastarhi sadācāribhiḥ kleśasahanaṁ varaṁ na ca kadācāribhiḥ|


tenoktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthe likhitvāśiyādeśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkeyāñca preṣaya|


iphiṣasthasamite rdūtaṁ prati tvam idaṁ likha; yo dakṣiṇakareṇa sapta tārā dhārayati saptānāṁ suvarṇadīpavṛkṣāṇāṁ madhye gamanāgamane karoti ca tenedam ucyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्