Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 tadā bhinnadeśīyāḥ sosthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhṛtvā vicārasthānasya sammukhe prāharan tathāpi gālliyā teṣu sarvvakarmmasu na mano nyadadhāt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तदा भिन्नदेशीयाः सोस्थिनिनामानं भजनभवनस्य प्रधानाधिपतिं धृत्वा विचारस्थानस्य सम्मुखे प्राहरन् तथापि गाल्लिया तेषु सर्व्वकर्म्मसु न मनो न्यदधात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদা ভিন্নদেশীযাঃ সোস্থিনিনামানং ভজনভৱনস্য প্ৰধানাধিপতিং ধৃৎৱা ৱিচাৰস্থানস্য সম্মুখে প্ৰাহৰন্ তথাপি গাল্লিযা তেষু সৰ্ৱ্ৱকৰ্ম্মসু ন মনো ন্যদধাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদা ভিন্নদেশীযাঃ সোস্থিনিনামানং ভজনভৱনস্য প্রধানাধিপতিং ধৃৎৱা ৱিচারস্থানস্য সম্মুখে প্রাহরন্ তথাপি গাল্লিযা তেষু সর্ৱ্ৱকর্ম্মসু ন মনো ন্যদধাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒါ ဘိန္နဒေၑီယား သောသ္ထိနိနာမာနံ ဘဇနဘဝနသျ ပြဓာနာဓိပတိံ ဓၖတွာ ဝိစာရသ္ထာနသျ သမ္မုခေ ပြာဟရန် တထာပိ ဂါလ္လိယာ တေၐု သရွွကရ္မ္မသု န မနော နျဒဓာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadA bhinnadEzIyAH sOsthininAmAnaM bhajanabhavanasya pradhAnAdhipatiM dhRtvA vicArasthAnasya sammukhE prAharan tathApi gAlliyA tESu sarvvakarmmasu na manO nyadadhAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:17
7 अन्तरसन्दर्भाः  

aparaṁ vicārāsanopaveśanakāle pīlātasya patnī bhṛtyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkṛte'dyāhaṁ svapne prabhūtakaṣṭamalabhe|


aparaṁ yāyīr nāmnā kaścid bhajanagṛhasyādhipa āgatya taṁ dṛṣṭvaiva caraṇayoḥ patitvā bahu nivedya kathitavān;


tadā śmaśānād utthānasya kathāṁ śrutvā kecid upāhaman, kecidavadan enāṁ kathāṁ punarapi tvattaḥ śroṣyāmaḥ|


tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavo lokāśca samākarṇya viśvasya majjitā abhavan|


yāvantaḥ pavitrā lokāḥ sveṣām asmākañca vasatisthāneṣvasmākaṁ prabho ryīśoḥ khrīṣṭasya nāmnā prārthayante taiḥ sahāhūtānāṁ khrīṣṭena yīśunā pavitrīkṛtānāṁ lokānāṁ ya īśvarīyadharmmasamājaḥ karinthanagare vidyate


vayañca kruśe hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracāro yihūdīyai rvighna iva bhinnadeśīyaiśca pralāpa iva manyate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्