Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 kintu so'smākaṁ kasmāccidapi dūre tiṣṭhatīti nahi, vayaṁ tena niśvasanapraśvasanagamanāgamanaprāṇadhāraṇāni kurmmaḥ, puुnaśca yuṣmākameva katipayāḥ kavayaḥ kathayanti ‘tasya vaṁśā vayaṁ smo hi’ iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 किन्तु सोऽस्माकं कस्माच्चिदपि दूरे तिष्ठतीति नहि, वयं तेन निश्वसनप्रश्वसनगमनागमनप्राणधारणानि कुर्म्मः, पुुनश्च युष्माकमेव कतिपयाः कवयः कथयन्ति ‘तस्य वंशा वयं स्मो हि’ इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্তু সোঽস্মাকং কস্মাচ্চিদপি দূৰে তিষ্ঠতীতি নহি, ৱযং তেন নিশ্ৱসনপ্ৰশ্ৱসনগমনাগমনপ্ৰাণধাৰণানি কুৰ্ম্মঃ, পুुনশ্চ যুষ্মাকমেৱ কতিপযাঃ কৱযঃ কথযন্তি ‘তস্য ৱংশা ৱযং স্মো হি’ ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্তু সোঽস্মাকং কস্মাচ্চিদপি দূরে তিষ্ঠতীতি নহি, ৱযং তেন নিশ্ৱসনপ্রশ্ৱসনগমনাগমনপ্রাণধারণানি কুর্ম্মঃ, পুुনশ্চ যুষ্মাকমেৱ কতিপযাঃ কৱযঃ কথযন্তি ‘তস্য ৱংশা ৱযং স্মো হি’ ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တု သော'သ္မာကံ ကသ္မာစ္စိဒပိ ဒူရေ တိၐ္ဌတီတိ နဟိ, ဝယံ တေန နိၑွသနပြၑွသနဂမနာဂမနပြာဏဓာရဏာနိ ကုရ္မ္မး, ပုुနၑ္စ ယုၐ္မာကမေဝ ကတိပယား ကဝယး ကထယန္တိ ‘တသျ ဝံၑာ ဝယံ သ္မော ဟိ’ ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintu sO'smAkaM kasmAccidapi dUrE tiSThatIti nahi, vayaM tEna nizvasanaprazvasanagamanAgamanaprANadhAraNAni kurmmaH, puुnazca yuSmAkamEva katipayAH kavayaH kathayanti ‘tasya vaMzA vayaM smO hi` iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:28
16 अन्तरसन्दर्भाः  

ataeva ya īśvaraḥ sa mṛtānāṁ prabhu rna kintu jīvatāmeva prabhuḥ, tannikaṭe sarvve jīvantaḥ santi|


kainan inośaḥ putraḥ, inoś śetaḥ putraḥ, śet ādamaḥ putra, ādam īśvarasya putraḥ|


tadā yīśuḥ kathitavān ahameva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mṛtvāpi jīviṣyati;


pitā yathā svayañjīvī tathā putrāya svayañjīvitvādhikāraṁ dattavān|


teṣāṁ svadeśīya eko bhaviṣyadvādī vacanamidamuktavān, yathā, krītīyamānavāḥ sarvve sadā kāpaṭyavādinaḥ| hiṁsrajantusamānāste 'lasāścodarabhārataḥ||


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyena sarvvaṁ dhatte ca svaprāṇairasmākaṁ pāpamārjjanaṁ kṛtvā ūrddhvasthāne mahāmahimno dakṣiṇapārśve samupaviṣṭavān|


aparam asmākaṁ śārīrikajanmadātāro'smākaṁ śāstikāriṇo'bhavan te cāsmābhiḥ sammānitāstasmād ya ātmanāṁ janayitā vayaṁ kiṁ tato'dhikaṁ tasya vaśībhūya na jīviṣyāmaḥ?


yataḥ pāvakaḥ pūyamānāśca sarvve ekasmādevotpannā bhavanti, iti hetoḥ sa tān bhrātṛn vadituṁ na lajjate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्