प्रेरिता 16:30 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script30 paścāt sa tau bahirānīya pṛṣṭavān he mahecchau paritrāṇaṁ prāptuṁ mayā kiṁ karttavyaṁ? अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari30 पश्चात् स तौ बहिरानीय पृष्टवान् हे महेच्छौ परित्राणं प्राप्तुं मया किं कर्त्तव्यं? अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script30 পশ্চাৎ স তৌ বহিৰানীয পৃষ্টৱান্ হে মহেচ্ছৌ পৰিত্ৰাণং প্ৰাপ্তুং মযা কিং কৰ্ত্তৱ্যং? अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script30 পশ্চাৎ স তৌ বহিরানীয পৃষ্টৱান্ হে মহেচ্ছৌ পরিত্রাণং প্রাপ্তুং মযা কিং কর্ত্তৱ্যং? अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script30 ပၑ္စာတ် သ တော် ဗဟိရာနီယ ပၖၐ္ဋဝါန် ဟေ မဟေစ္ဆော် ပရိတြာဏံ ပြာပ္တုံ မယာ ကိံ ကရ္တ္တဝျံ? अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script30 pazcAt sa tau bahirAnIya pRSTavAn hE mahEcchau paritrANaM prAptuM mayA kiM karttavyaM? अध्यायं द्रष्टव्यम् |
he mahecchāḥ kuta etādṛśaṁ karmma kurutha? āvāmapi yuṣmādṛśau sukhaduḥkhabhoginau manuṣyau, yuyam etāḥ sarvvā vṛthākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvveṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhve tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|