Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 tataḥ thuyātīrānagarīyā dhūṣarāmbaravikrāyiṇī ludiyānāmikā yā īśvarasevikā yoṣit śrotrīṇāṁ madhya āsīt tayā pauloktavākyāni yad gṛhyante tadarthaṁ prabhustasyā manodvāraṁ muktavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततः थुयातीरानगरीया धूषराम्बरविक्रायिणी लुदियानामिका या ईश्वरसेविका योषित् श्रोत्रीणां मध्य आसीत् तया पौलोक्तवाक्यानि यद् गृह्यन्ते तदर्थं प्रभुस्तस्या मनोद्वारं मुक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততঃ থুযাতীৰানগৰীযা ধূষৰাম্বৰৱিক্ৰাযিণী লুদিযানামিকা যা ঈশ্ৱৰসেৱিকা যোষিৎ শ্ৰোত্ৰীণাং মধ্য আসীৎ তযা পৌলোক্তৱাক্যানি যদ্ গৃহ্যন্তে তদৰ্থং প্ৰভুস্তস্যা মনোদ্ৱাৰং মুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততঃ থুযাতীরানগরীযা ধূষরাম্বরৱিক্রাযিণী লুদিযানামিকা যা ঈশ্ৱরসেৱিকা যোষিৎ শ্রোত্রীণাং মধ্য আসীৎ তযা পৌলোক্তৱাক্যানি যদ্ গৃহ্যন্তে তদর্থং প্রভুস্তস্যা মনোদ্ৱারং মুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတး ထုယာတီရာနဂရီယာ ဓူၐရာမ္ဗရဝိကြာယိဏီ လုဒိယာနာမိကာ ယာ ဤၑွရသေဝိကာ ယောၐိတ် ၑြောတြီဏာံ မဓျ အာသီတ် တယာ ပေါ်လောက္တဝါကျာနိ ယဒ် ဂၖဟျန္တေ တဒရ္ထံ ပြဘုသ္တသျာ မနောဒွါရံ မုက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tataH thuyAtIrAnagarIyA dhUSarAmbaravikrAyiNI ludiyAnAmikA yA IzvarasEvikA yOSit zrOtrINAM madhya AsIt tayA paulOktavAkyAni yad gRhyantE tadarthaM prabhustasyA manOdvAraM muktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:14
24 अन्तरसन्दर्भाः  

atha tebhyaḥ śāstrabodhādhikāraṁ datvāvadat,


bhajanaṁ karttum utsavāgatānāṁ lokānāṁ katipayā janā anyadeśīyā āsan ,


sa saparivāro bhakta īśvaraparāyaṇaścāsīt; lokebhyo bahūni dānādīni datvā nirantaram īśvare prārthayāñcakre|


prabhoḥ karasteṣāṁ sahāya āsīt tasmād aneke lokā viśvasya prabhuṁ prati parāvarttanta|


sabhāyā bhaṅge sati bahavo yihūdīyalokā yihūdīyamatagrāhiṇo bhaktalokāśca barṇabbāpaulayoḥ paścād āgacchan, tena tau taiḥ saha nānākathāḥ kathayitveśvarānugrahāśraye sthātuṁ tān prāvarttayatāṁ|


kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yoṣitaśca kupravṛttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradeśād dūrīkṛtavantaḥ|


tatastau kārāyā nirgatya ludiyāyā gṛhaṁ gatavantau tatra bhrātṛgaṇaṁ sākṣātkṛtya tān sāntvayitvā tasmāt sthānāt prasthitau|


sa tasmāt prasthāya bhajanabhavanasamīpasthasya yustanāmna īśvarabhaktasya bhinnadeśīyasya niveśanaṁ prāviśat|


tataḥ sa utthāya gatavān; tadā kandākīnāmnaḥ kūślokānāṁ rājñyāḥ sarvvasampatteradhīśaḥ kūśadeśīya ekaḥ ṣaṇḍo bhajanārthaṁ yirūśālamnagaram āgatya


ataevecchatā yatamānena vā mānavena tanna sādhyate dayākāriṇeśvareṇaiva sādhyate|


yata īśvara eva svakīyānurodhād yuṣmanmadhye manaskāmanāṁ karmmasiddhiñca vidadhāti|


tenoktam, ahaṁ kaḥ kṣaścārthata ādirantaśca| tvaṁ yad drakṣyasi tad granthe likhitvāśiyādeśasthānāṁ sapta samitīnāṁ samīpam iphiṣaṁ smurṇāṁ thuyātīrāṁ sārddiṁ philādilphiyāṁ lāyadīkeyāñca preṣaya|


paśyāhaṁ dvāri tiṣṭhan tad āhanmi yadi kaścit mama ravaṁ śrutvā dvāraṁ mocayati tarhyahaṁ tasya sannidhiṁ praviśya tena sārddhaṁ bhokṣye so 'pi mayā sārddhaṁ bhokṣyate|


aparañca philādilphiyāsthasamite rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yena mocite 'paraḥ ko'pi na ruṇaddhi ruddhe cāparaḥ ko'pi na mocayati sa eva bhāṣate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्