Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 15:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 tatkāraṇād vayam ekamantraṇāḥ santaḥ sabhāyāṁ sthitvā prabho ryīśukhrīṣṭasya nāmanimittaṁ mṛtyumukhagatābhyāmasmākaṁ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तत्कारणाद् वयम् एकमन्त्रणाः सन्तः सभायां स्थित्वा प्रभो र्यीशुख्रीष्टस्य नामनिमित्तं मृत्युमुखगताभ्यामस्माकं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তৎকাৰণাদ্ ৱযম্ একমন্ত্ৰণাঃ সন্তঃ সভাযাং স্থিৎৱা প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য নামনিমিত্তং মৃত্যুমুখগতাভ্যামস্মাকং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তৎকারণাদ্ ৱযম্ একমন্ত্রণাঃ সন্তঃ সভাযাং স্থিৎৱা প্রভো র্যীশুখ্রীষ্টস্য নামনিমিত্তং মৃত্যুমুখগতাভ্যামস্মাকং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တတ္ကာရဏာဒ် ဝယမ် ဧကမန္တြဏား သန္တး သဘာယာံ သ္ထိတွာ ပြဘော ရျီၑုခြီၐ္ဋသျ နာမနိမိတ္တံ မၖတျုမုခဂတာဘျာမသ္မာကံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tatkAraNAd vayam EkamantraNAH santaH sabhAyAM sthitvA prabhO ryIzukhrISTasya nAmanimittaM mRtyumukhagatAbhyAmasmAkaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 15:25
18 अन्तरसन्दर्भाः  

he pitaḥ, itthaṁ bhavet yata idaṁ tvadṛṣṭāvuttamaṁ|


ataeva he mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dṛḍhapramāṇāni yathā prāpnoṣi


paścād ime kiyatyaḥ striyaśca yīśo rmātā mariyam tasya bhrātaraścaite sarvva ekacittībhūta satataṁ vinayena vinayena prārthayanta|


paulabarṇabbau taiḥ saha bahūn vicārān vivādāṁśca kṛtavantau, tato maṇḍalīyanokā etasyāḥ kathāyāstattvaṁ jñātuṁ yirūśālamnagarasthān preritān prācīnāṁśca prati paulabarṇabbāprabhṛtīn katipayajanān preṣayituṁ niścayaṁ kṛtavantaḥ|


tataḥ paraṁ preritagaṇo lokaprācīnagaṇaḥ sarvvā maṇḍalī ca sveṣāṁ madhye barśabbā nāmnā vikhyāto manonītau kṛtvā paulabarṇabbābhyāṁ sārddham āntiyakhiyānagaraṁ prati preṣaṇam ucitaṁ buddhvā tābhyāṁ patraṁ praiṣayan|


aparaṁ paulabarṇabbau bahavaḥ śiṣyāśca lokān upadiśya prabhoḥ susaṁvādaṁ pracārayanta āntiyakhiyāyāṁ kālaṁ yāpitavantaḥ|


tataḥ preritā lokaprācīnāśca tasya vivecanāṁ karttuṁ sabhāyāṁ sthitavantaḥ|


aparañca nistārotsavāt paraṁ pañcāśattame dine samupasthite sati te sarvve ekācittībhūya sthāna ekasmin militā āsan|


sarvva ekacittībhūya dine dine mandire santiṣṭhamānā gṛhe gṛhe ca pūpānabhañjanta īśvarasya dhanyavādaṁ kurvvanto lokaiḥ samādṛtāḥ paramānandena saralāntaḥkaraṇena bhojanaṁ pānañcakurvvan|


aparaṁ prabhoḥ sevāyāṁ pariśramakāriṇyau truphenātruphoṣe mama namaskāraṁ vadata, tathā prabhoḥ sevāyām atyantaṁ pariśramakāriṇī yā priyā parṣistāṁ namaskāraṁ jñāpayadhvaṁ|


he bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinaye'haṁ sarvvai ryuṣmābhirekarūpāṇi vākyāni kathyantāṁ yuṣmanmadhye bhinnasaṅghātā na bhavantu manovicārayoraikyena yuṣmākaṁ siddhatvaṁ bhavatu|


ato mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā ye yākūb kaiphā yohan caite sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


aparaṁ mama yāvasthāsti yacca mayā kriyate tat sarvvaṁ yad yuṣmābhi rjñāyate tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhiko yuṣmān tat jñāpayiṣyati|


mama yā daśākti tāṁ tukhikanāmā prabhau priyo mama bhrātā viśvasanīyaḥ paricārakaḥ sahadāsaśca yuṣmān jñāpayiṣyati|


tam onīṣimanāmānañca yuṣmaddeśīyaṁ viśvastaṁ priyañca bhrātaraṁ preṣitavān tau yuṣmān atratyāṁ sarvvavārttāṁ jñāpayiṣyataḥ|


puna rdāsamiva lapsyase tannahi kintu dāsāt śreṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tato'dhikaṁ priyaṁ bhrātaramiva|


asmākaṁ prabho rdīrghasahiṣṇutāñca paritrāṇajanikāṁ manyadhvaṁ| asmākaṁ priyabhrātre paulāya yat jñānam adāyi tadanusāreṇa so'pi patre yuṣmān prati tadevālikhat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्