Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 14:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 tatra susaṁvādaṁ pracāryya bahulokān śiṣyān kṛtvā tau lustrām ikaniyam āntiyakhiyāñca parāvṛtya gatau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तत्र सुसंवादं प्रचार्य्य बहुलोकान् शिष्यान् कृत्वा तौ लुस्त्राम् इकनियम् आन्तियखियाञ्च परावृत्य गतौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তত্ৰ সুসংৱাদং প্ৰচাৰ্য্য বহুলোকান্ শিষ্যান্ কৃৎৱা তৌ লুস্ত্ৰাম্ ইকনিযম্ আন্তিযখিযাঞ্চ পৰাৱৃত্য গতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তত্র সুসংৱাদং প্রচার্য্য বহুলোকান্ শিষ্যান্ কৃৎৱা তৌ লুস্ত্রাম্ ইকনিযম্ আন্তিযখিযাঞ্চ পরাৱৃত্য গতৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တတြ သုသံဝါဒံ ပြစာရျျ ဗဟုလောကာန် ၑိၐျာန် ကၖတွာ တော် လုသ္တြာမ် ဣကနိယမ် အာန္တိယခိယာဉ္စ ပရာဝၖတျ ဂတော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tatra susaMvAdaM pracAryya bahulOkAn ziSyAn kRtvA tau lustrAm ikaniyam AntiyakhiyAnjca parAvRtya gatau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 14:21
14 अन्तरसन्दर्भाः  

ato yūyaṁ prayāya sarvvadeśīyān śiṣyān kṛtvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata|


paścāt tau pargīto yātrāṁ kṛtvā pisidiyādeśasya āntiyakhiyānagaram upasthāya viśrāmavāre bhajanabhavanaṁ praviśya samupāviśatāṁ|


ataḥ kāraṇāt tau nijapadadhūlīsteṣāṁ prātikūlyena pātayitveेkaniyaṁ nagaraṁ gatau|


tau dvau janau yugapad ikaniyanagarasthayihūdīyānāṁ bhajanabhavanaṁ gatvā yathā bahavo yihūdīyā anyadeेśīyalokāśca vyaśvasan tādṛśīṁ kathāṁ kathitavantau|


he mahecchāḥ kuta etādṛśaṁ karmma kurutha? āvāmapi yuṣmādṛśau sukhaduḥkhabhoginau manuṣyau, yuyam etāḥ sarvvā vṛthākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvveṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhve tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|


āntiyakhiyā-ikaniyanagarābhyāṁ katipayayihūdīyalokā āgatya lokān prāvarttayanta tasmāt tai paulaṁ prastarairāghnan tena sa mṛta iti vijñāya nagarasya bahistam ākṛṣya nītavantaḥ|


tasmāt samudrapathena gatvā tābhyāṁ yat karmma sampannaṁ tatkarmma sādhayituṁ yannagare dayālorīśvarasya haste samarpitau jātau tad āntiyakhiyānagaraṁ gatavantā|


tau tadvārttāṁ prāpya palāyitvā lukāyaniyādeśasyāntarvvarttilustrādarbbo


tatsamīpasthadeśañca gatvā tatra susaṁvādaṁ pracārayatāṁ|


tatrobhayapādayoścalanaśaktihīno janmārabhya khañjaḥ kadāpi gamanaṁ nākarot etādṛśa eko mānuṣo lustrānagara upaviśya paulasya kathāṁ śrutavān|


katipayadineṣu gateṣu paulo barṇabbām avadat āgacchāvāṁ yeṣu nagareṣvīśvarasya susaṁvādaṁ pracāritavantau tāni sarvvanagarāṇi punargatvā bhrātaraḥ kīdṛśāḥ santīti draṣṭuṁ tān sākṣāt kurvvaḥ|


sa jano lustrā-ikaniyanagarasthānāṁ bhrātṛṇāṁ samīpepi sukhyātimān āsīt|


parameśvaro dine dine paritrāṇabhājanai rmaṇḍalīm avarddhayat|


āntiyakhiyāyām ikaniye lūstrāyāñca māṁ prati yadyad aghaṭata yāṁścopadravān aham asahe sarvvametat tvam avagato'si kintu tatsarvvataḥ prabhu rmām uddhṛtavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्