प्रेरिता 14:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script21 tatra susaṁvādaṁ pracāryya bahulokān śiṣyān kṛtvā tau lustrām ikaniyam āntiyakhiyāñca parāvṛtya gatau| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari21 तत्र सुसंवादं प्रचार्य्य बहुलोकान् शिष्यान् कृत्वा तौ लुस्त्राम् इकनियम् आन्तियखियाञ्च परावृत्य गतौ। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script21 তত্ৰ সুসংৱাদং প্ৰচাৰ্য্য বহুলোকান্ শিষ্যান্ কৃৎৱা তৌ লুস্ত্ৰাম্ ইকনিযম্ আন্তিযখিযাঞ্চ পৰাৱৃত্য গতৌ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script21 তত্র সুসংৱাদং প্রচার্য্য বহুলোকান্ শিষ্যান্ কৃৎৱা তৌ লুস্ত্রাম্ ইকনিযম্ আন্তিযখিযাঞ্চ পরাৱৃত্য গতৌ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script21 တတြ သုသံဝါဒံ ပြစာရျျ ဗဟုလောကာန် ၑိၐျာန် ကၖတွာ တော် လုသ္တြာမ် ဣကနိယမ် အာန္တိယခိယာဉ္စ ပရာဝၖတျ ဂတော်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script21 tatra susaMvAdaM pracAryya bahulOkAn ziSyAn kRtvA tau lustrAm ikaniyam AntiyakhiyAnjca parAvRtya gatau| अध्यायं द्रष्टव्यम् |
he mahecchāḥ kuta etādṛśaṁ karmma kurutha? āvāmapi yuṣmādṛśau sukhaduḥkhabhoginau manuṣyau, yuyam etāḥ sarvvā vṛthākalpanāḥ parityajya yathā gagaṇavasundharājalanidhīnāṁ tanmadhyasthānāṁ sarvveṣāñca sraṣṭāramamaram īśvaraṁ prati parāvarttadhve tadartham āvāṁ yuṣmākaṁ sannidhau susaṁvādaṁ pracārayāvaḥ|