Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:42 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

42 yihūdīyabhajanabhavanān nirgatayostayo rbhinnadeśīyai rvakṣyamāṇā prārthanā kṛtā, āgāmini viśrāmavāre'pi katheyam asmān prati pracāritā bhavatviti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 यिहूदीयभजनभवनान् निर्गतयोस्तयो र्भिन्नदेशीयै र्वक्ष्यमाणा प्रार्थना कृता, आगामिनि विश्रामवारेऽपि कथेयम् अस्मान् प्रति प्रचारिता भवत्विति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 যিহূদীযভজনভৱনান্ নিৰ্গতযোস্তযো ৰ্ভিন্নদেশীযৈ ৰ্ৱক্ষ্যমাণা প্ৰাৰ্থনা কৃতা, আগামিনি ৱিশ্ৰামৱাৰেঽপি কথেযম্ অস্মান্ প্ৰতি প্ৰচাৰিতা ভৱৎৱিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 যিহূদীযভজনভৱনান্ নির্গতযোস্তযো র্ভিন্নদেশীযৈ র্ৱক্ষ্যমাণা প্রার্থনা কৃতা, আগামিনি ৱিশ্রামৱারেঽপি কথেযম্ অস্মান্ প্রতি প্রচারিতা ভৱৎৱিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ယိဟူဒီယဘဇနဘဝနာန် နိရ္ဂတယောသ္တယော ရ္ဘိန္နဒေၑီယဲ ရွက္ၐျမာဏာ ပြာရ္ထနာ ကၖတာ, အာဂါမိနိ ဝိၑြာမဝါရေ'ပိ ကထေယမ် အသ္မာန် ပြတိ ပြစာရိတာ ဘဝတွိတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 yihUdIyabhajanabhavanAn nirgatayOstayO rbhinnadEzIyai rvakSyamANA prArthanA kRtA, AgAmini vizrAmavArE'pi kathEyam asmAn prati pracAritA bhavatviti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:42
7 अन्तरसन्दर्भाः  

hā korāsīn, hā baitsaide, yuṣmanmadhye yadyadāścaryyaṁ karmma kṛtaṁ yadi tat sorasīdonnagara akāriṣyata, tarhi pūrvvameva tannivāsinaḥ śāṇavasane bhasmani copaviśanto manāṁsi parāvarttiṣyanta|


kintu agrīyā aneke janāḥ paścāt, paścātīyāścāneke lokā agre bhaviṣyanti|


aparaṁ tenaitatkathākathanakāle eko'dhipatistaṁ praṇamya babhāṣe, mama duhitā prāyeṇaitāvatkāle mṛtā, tasmād bhavānāgatya tasyā gātre hastamarpayatu, tena sā jīviṣyati|


iti kāraṇāt tatkṣaṇāt tava nikaṭe lokān preṣitavān, tvamāgatavān iti bhadraṁ kṛtavān| īśvaro yānyākhyānāni kathayitum ādiśat tāni śrotuṁ vayaṁ sarvve sāmpratam īśvarasya sākṣād upasthitāḥ smaḥ|


paścāt tau pargīto yātrāṁ kṛtvā pisidiyādeśasya āntiyakhiyānagaram upasthāya viśrāmavāre bhajanabhavanaṁ praviśya samupāviśatāṁ|


ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadeśīyānāṁ samīpaṁ preṣitā taeva tāṁ grahīṣyantīti yūyaṁ jānīta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्