Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 yadā pitarastaddarśanasya bhāvaṁ manasāndolayati tadātmā tamavadat, paśya trayo janāstvāṁ mṛgayante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 यदा पितरस्तद्दर्शनस्य भावं मनसान्दोलयति तदात्मा तमवदत्, पश्य त्रयो जनास्त्वां मृगयन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যদা পিতৰস্তদ্দৰ্শনস্য ভাৱং মনসান্দোলযতি তদাত্মা তমৱদৎ, পশ্য ত্ৰযো জনাস্ত্ৱাং মৃগযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যদা পিতরস্তদ্দর্শনস্য ভাৱং মনসান্দোলযতি তদাত্মা তমৱদৎ, পশ্য ত্রযো জনাস্ত্ৱাং মৃগযন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယဒါ ပိတရသ္တဒ္ဒရ္ၑနသျ ဘာဝံ မနသာန္ဒောလယတိ တဒါတ္မာ တမဝဒတ်, ပၑျ တြယော ဇနာသ္တွာံ မၖဂယန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yadA pitarastaddarzanasya bhAvaM manasAndOlayati tadAtmA tamavadat, pazya trayO janAstvAM mRgayantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:19
11 अन्तरसन्दर्भाः  

kintu satyamaya ātmā yadā samāgamiṣyati tadā sarvvaṁ satyaṁ yuṣmān neṣyati, sa svataḥ kimapi na vadiṣyati kintu yacchroṣyati tadeva kathayitvā bhāvikāryyaṁ yuṣmān jñāpayiṣyati|


śimono gṛhamanvicchantaḥ sampṛchyāhūya kathitavantaḥ pitaranāmnā vikhyāto yaḥ śimon sa kimatra pravasati?


ekadā tṛtīyapraharavelāyāṁ sa dṛṣṭavān īśvarasyaiko dūtaḥ saprakāśaṁ tatsamīpam āgatya kathitavān, he karṇīliya|


tadā niḥsandehaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaiteṣu ṣaḍbhrātṛṣu gateṣu vayaṁ tasya manujasya gṛhaṁ prāviśāma|


te yadopavāsaṁ kṛtveśvaram asevanta tasmin samaye pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pṛthak kuruta|


bahuvicāreṣu jātaṣu pitara utthāya kathitavān, he bhrātaro yathā bhinnadeśīyalokā mama mukhāt susaṁvādaṁ śrutvā viśvasanti tadarthaṁ bahudināt pūrvvam īśvarosmākaṁ madhye māṁ vṛtvā niyuktavān|


tatra śiṣyagaṇasya sākṣātkaraṇāya vayaṁ tatra saptadināni sthitavantaḥ paścātte pavitreṇātmanā paulaṁ vyāharan tvaṁ yirūśālamnagaraṁ mā gamaḥ|


etasmin samaye ātmā philipam avadat, tvam rathasya samīpaṁ gatvā tena sārddhaṁ mila|


ekenādvitīyenātmanā yathābhilāṣam ekaikasmai janāyaikaikaṁ dānaṁ vitaratā tāni sarvvāṇi sādhyante|


pavitra ātmā spaṣṭam idaṁ vākyaṁ vadati caramakāle katipayalokā vahnināṅkitatvāt


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्