Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 tadā pitaraḥ pratyavadat, he prabho īdṛśaṁ mā bhavatu, aham etat kālaṁ yāvat niṣiddham aśuci vā dravyaṁ kiñcidapi na bhuktavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तदा पितरः प्रत्यवदत्, हे प्रभो ईदृशं मा भवतु, अहम् एतत् कालं यावत् निषिद्धम् अशुचि वा द्रव्यं किञ्चिदपि न भुक्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদা পিতৰঃ প্ৰত্যৱদৎ, হে প্ৰভো ঈদৃশং মা ভৱতু, অহম্ এতৎ কালং যাৱৎ নিষিদ্ধম্ অশুচি ৱা দ্ৰৱ্যং কিঞ্চিদপি ন ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদা পিতরঃ প্রত্যৱদৎ, হে প্রভো ঈদৃশং মা ভৱতু, অহম্ এতৎ কালং যাৱৎ নিষিদ্ধম্ অশুচি ৱা দ্রৱ্যং কিঞ্চিদপি ন ভুক্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါ ပိတရး ပြတျဝဒတ်, ဟေ ပြဘော ဤဒၖၑံ မာ ဘဝတု, အဟမ် ဧတတ် ကာလံ ယာဝတ် နိၐိဒ္ဓမ် အၑုစိ ဝါ ဒြဝျံ ကိဉ္စိဒပိ န ဘုက္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadA pitaraH pratyavadat, hE prabhO IdRzaM mA bhavatu, aham Etat kAlaM yAvat niSiddham azuci vA dravyaM kinjcidapi na bhuktavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:14
19 अन्तरसन्दर्भाः  

yanmukhaṁ praviśati, tat manujam amedhyaṁ na karoti, kintu yadāsyāt nirgacchati, tadeva mānuṣamamedhyī karotī|


tadānīṁ pitarastasya karaṁ ghṛtvā tarjayitvā kathayitumārabdhavān, he prabho, tat tvatto dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyate|


kintu sudhiyaḥ pratyavadan, datte yuṣmānasmāṁśca prati tailaṁ nyūnībhavet, tasmād vikretṛṇāṁ samīpaṁ gatvā svārthaṁ tailaṁ krīṇīta|


ekaḥ kuṣṭhavān āgatya taṁ praṇamya babhāṣe, he prabho, yadi bhavān saṁmanyate, tarhi māṁ nirāmayaṁ karttuṁ śaknoti|


te tasya kiyataḥ śiṣyān aśucikarairarthāda aprakṣālitahastai rbhuñjato dṛṣṭvā tānadūṣayan|


kintu tasya mātākathayat tanna, nāmāsya yohan iti karttavyam|


tadā sā sīmantinī bhāṣitavati, he maheccha prahirgambhīro bhavato nīrottolanapātraṁ nāstī ca tasmāt tadamṛtaṁ kīlālaṁ kutaḥ prāpsyasi?


anantaraṁ he pitara utthāya hatvā bhuṁkṣva tampratīyaṁ gagaṇīyā vāṇī jātā|


anyajātīyalokaiḥ mahālapanaṁ vā teṣāṁ gṛhamadhye praveśanaṁ yihūdīyānāṁ niṣiddham astīti yūyam avagacchatha; kintu kamapi mānuṣam avyavahāryyam aśuciṁ vā jñātuṁ mama nocitam iti parameśvaro māṁ jñāpitavān|


tadāhaṁ pratyavadaṁ, he prabhe ko bhavān? tataḥ so'vādīt yaṁ tvaṁ tāḍayasi sa nāsaratīyo yīśurahaṁ|


sa pṛṣṭavān, he prabho bhavān kaḥ? tadā prabhurakathayat yaṁ yīśuṁ tvaṁ tāḍayasi sa evāhaṁ; kaṇṭakasya mukhe padāghātakaraṇaṁ tava kaṣṭam|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्