Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 1:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 nagaraṁ praviśya pitaro yākūb yohan āndriyaḥ philipaḥ thomā barthajamayo mathirālphīyaputro yākūb udyogāी śimon yākūbo bhrātā yihūdā ete sarvve yatra sthāne pravasanti tasmin uparitanaprakoṣṭhe prāviśan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगाी शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 নগৰং প্ৰৱিশ্য পিতৰো যাকূব্ যোহন্ আন্দ্ৰিযঃ ফিলিপঃ থোমা বৰ্থজমযো মথিৰাল্ফীযপুত্ৰো যাকূব্ উদ্যোগাी শিমোন্ যাকূবো ভ্ৰাতা যিহূদা এতে সৰ্ৱ্ৱে যত্ৰ স্থানে প্ৰৱসন্তি তস্মিন্ উপৰিতনপ্ৰকোষ্ঠে প্ৰাৱিশন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 নগরং প্রৱিশ্য পিতরো যাকূব্ যোহন্ আন্দ্রিযঃ ফিলিপঃ থোমা বর্থজমযো মথিরাল্ফীযপুত্রো যাকূব্ উদ্যোগাी শিমোন্ যাকূবো ভ্রাতা যিহূদা এতে সর্ৱ্ৱে যত্র স্থানে প্রৱসন্তি তস্মিন্ উপরিতনপ্রকোষ্ঠে প্রাৱিশন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 နဂရံ ပြဝိၑျ ပိတရော ယာကူဗ် ယောဟန် အာန္ဒြိယး ဖိလိပး ထောမာ ဗရ္ထဇမယော မထိရာလ္ဖီယပုတြော ယာကူဗ် ဥဒျောဂါी ၑိမောန် ယာကူဗော ဘြာတာ ယိဟူဒါ ဧတေ သရွွေ ယတြ သ္ထာနေ ပြဝသန္တိ တသ္မိန် ဥပရိတနပြကောၐ္ဌေ ပြာဝိၑန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 nagaraM pravizya pitarO yAkUb yOhan AndriyaH philipaH thOmA barthajamayO mathirAlphIyaputrO yAkUb udyOgAी zimOn yAkUbO bhrAtA yihUdA EtE sarvvE yatra sthAnE pravasanti tasmin uparitanaprakOSThE prAvizan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:13
45 अन्तरसन्दर्भाः  

anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthāne samupaviṣṭaṁ mathināmānam ekaṁ manujaṁ vilokya taṁ babhāṣe, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|


tataḥ sa pariṣkṛtāṁ susajjitāṁ bṛhatīcañca yāṁ śālāṁ darśayiṣyati tasyāmasmadarthaṁ bhojyadravyāṇyāsādayataṁ|


atha sa pitaraṁ yākūbaṁ yohanañca gṛhītvā vavrāja; atyantaṁ trāsito vyākulitaśca tebhyaḥ kathayāmāsa,


atha gacchan karasañcayagṛha upaviṣṭam ālphīyaputraṁ leviṁ dṛṣṭvā tamāhūya kathitavān matpaścāt tvāmāmaccha tataḥ sa utthāya tatpaścād yayau|


atha pitaro yākūb tadbhrātā yohan ca etān vinā kamapi svapaścād yātuṁ nānvamanyata|


atha ṣaḍdinebhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ yohanañca gṛhītvā gireruccasya nirjanasthānaṁ gatvā teṣāṁ pratyakṣe mūrtyantaraṁ dadhāra|


tataḥ sa jano dvitīyaprakoṣṭhīyam ekaṁ śastaṁ koṣṭhaṁ darśayiṣyati tatra bhojyamāsādayataṁ|


tadā thomā yaṁ didumaṁ vadanti sa saṅginaḥ śiṣyān avadad vayamapi gatvā tena sārddhaṁ mriyāmahai|


tadā īṣkariyotīyād anyo yihūdāstamavadat, he prabho bhavān jagato lokānāṁ sannidhau prakāśito na bhūtvāsmākaṁ sannidhau kutaḥ prakāśito bhaviṣyati?


tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|


śimonpitaraḥ yamajathomā gālīlīyakānnānagaranivāsī nithanel sivadeḥ putrāvanyau dvau śiṣyau caiteṣvekatra militeṣu śimonpitaro'kathayat matsyān dhartuṁ yāmi|


pitaro dvāramāhatavān etasminnantare dvāraṁ mocayitvā pitaraṁ dṛṣṭvā vismayaṁ prāptāḥ|


tayoḥ kathāyāṁ samāptāyāṁ satyāṁ yākūb kathayitum ārabdhavān


tadā pitara ekādaśabhi rjanaiḥ sākaṁ tiṣṭhan tāllokān uccaiḥkāram avadat, he yihūdīyā he yirūśālamnivāsinaḥ sarvve, avadhānaṁ kṛtvā madīyavākyaṁ budhyadhvaṁ|


tataḥ pitaraḥ pratyavadad yūyaṁ sarvve svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamocanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|


uparisthe yasmin prakoṣṭhe sabhāṁ kṛtvāsan tatra bahavaḥ pradīpāḥ prājvalan|


tadā pitarayohanoretādṛśīm akṣebhatāṁ dṛṣṭvā tāvavidvāṁsau nīcalokāviti buddhvā āścaryyam amanyanta tau ca yīśoḥ saṅginau jātāviti jñātum aśaknuvan|


tataḥ pitarayohanau pratyavadatām īśvarasyājñāgrahaṇaṁ vā yuṣmākam ājñāgrahaṇam etayo rmadhye īśvarasya gocare kiṁ vihitaṁ? yūyaṁ tasya vivecanāṁ kuruta|


tadanantaraṁ yākūbāya tatpaścāt sarvvebhyaḥ preritebhyo darśanaṁ dattavān|


kintu taṁ prabho rbhrātaraṁ yākūbañca vinā preritānāṁ nānyaṁ kamapyapaśyaṁ|


ato mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā ye yākūb kaiphā yohan caite sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


īśvarasya prabho ryīśukhrīṣṭasya ca dāso yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskṛtya patraṁ likhati|


he abhirucite kuriye, tvāṁ tava putrāṁśca prati prācīno'haṁ patraṁ likhāmi|


yīśukhrīṣṭasya dāso yākūbo bhrātā yihūdāstāteneśvareṇa pavitrīkṛtān yīśukhrīṣṭena rakṣitāṁścāhūtān lokān prati patraṁ likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्