Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




3 योहन 1:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 te ca samiteḥ sākṣāt tava pramnaḥ pramāṇaṁ dattavantaḥ, aparam īśvarayogyarūpeṇa tān prasthāpayatā tvayā satkarmma kāriṣyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ते च समितेः साक्षात् तव प्रम्नः प्रमाणं दत्तवन्तः, अपरम् ईश्वरयोग्यरूपेण तान् प्रस्थापयता त्वया सत्कर्म्म कारिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তে চ সমিতেঃ সাক্ষাৎ তৱ প্ৰম্নঃ প্ৰমাণং দত্তৱন্তঃ, অপৰম্ ঈশ্ৱৰযোগ্যৰূপেণ তান্ প্ৰস্থাপযতা ৎৱযা সৎকৰ্ম্ম কাৰিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তে চ সমিতেঃ সাক্ষাৎ তৱ প্রম্নঃ প্রমাণং দত্তৱন্তঃ, অপরম্ ঈশ্ৱরযোগ্যরূপেণ তান্ প্রস্থাপযতা ৎৱযা সৎকর্ম্ম কারিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တေ စ သမိတေး သာက္ၐာတ် တဝ ပြမ္နး ပြမာဏံ ဒတ္တဝန္တး, အပရမ် ဤၑွရယောဂျရူပေဏ တာန် ပြသ္ထာပယတာ တွယာ သတ္ကရ္မ္မ ကာရိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tE ca samitEH sAkSAt tava pramnaH pramANaM dattavantaH, aparam IzvarayOgyarUpENa tAn prasthApayatA tvayA satkarmma kAriSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




3 योहन 1:6
15 अन्तरसन्दर्भाः  

ataeva tebhyaḥ sarvvebhyaḥ sveṣu rakṣiteṣu yūyaṁ bhadraṁ karmma kariṣyatha| yuṣmākaṁ maṅgalaṁ bhūyāt|


te maṇḍalyā preritāḥ santaḥ phaiṇīkīśomirondeśābhyāṁ gatvā bhinnadeśīyānāṁ manaḥparivarttanasya vārttayā bhrātṛṇāṁ paramāhlādam ajanayan|


tatasteṣu saptasu dineṣu yāpiteṣu satsu vayaṁ tasmāt sthānāt nijavartmanā gatavantaḥ, tasmāt te sabālavṛddhavanitā asmābhiḥ saha nagarasya parisaraparyyantam āgatāḥ paścādvayaṁ jaladhitaṭe jānupātaṁ prārthayāmahi|


spāniyādeśagamanakāle'haṁ yuṣmanmadhyena gacchan yuṣmān ālokiṣye, tataḥ paraṁ yuṣmatsambhāṣaṇena tṛptiṁ parilabhya taddeśagamanārthaṁ yuṣmābhi rvisarjayiṣye, īdṛśī madīyā pratyāśā vidyate|


yuṣmaddeśena mākidaniyādeśaṁ vrajitvā punastasmāt mākidaniyādeśāt yuṣmatsamīpam etya yuṣmābhi ryihūdādeśaṁ preṣayiṣye ceti mama vāñchāsīt|


kintu yuṣmābhi rdainyanivāraṇāya mām upakṛtya satkarmmākāri|


prabho ryogyaṁ sarvvathā santoṣajanakañcācāraṁ kuryyātārthata īśvarajñāne varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phaleta,


ya īśvaraḥ svīyarājyāya vibhavāya ca yuṣmān āhūtavān tadupayuktācaraṇāya yuṣmān pravarttitavantaśceti yūyaṁ jānītha|


vyavasthāpakaḥ sīnā āpalluścaitayoḥ kasyāpyabhāvo yanna bhavet tadarthaṁ tau yatnena tvayā visṛjyetāṁ|


pāpaṁ kṛtvā yuṣmākaṁ capeṭāghātasahanena kā praśaṁsā? kintu sadācāraṁ kṛtvā yuṣmākaṁ yad duḥkhasahanaṁ tadeveśvarasya priyaṁ|


dīmītriyasya pakṣe sarvvaiḥ sākṣyam adāyi viśeṣataḥ satyamatenāpi, vayamapi tatpakṣe sākṣyaṁ dadmaḥ, asmākañca sākṣyaṁ satyameveti yūyaṁ jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्