Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 kintu prabhu rmama sahāyo 'bhavat yathā ca mayā ghoṣaṇā sādhyeta bhinnajātīyāśca sarvve susaṁvādaṁ śṛṇuyustathā mahyaṁ śaktim adadāt tato 'haṁ siṁhasya mukhād uddhṛtaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 কিন্তু প্ৰভু ৰ্মম সহাযো ঽভৱৎ যথা চ মযা ঘোষণা সাধ্যেত ভিন্নজাতীযাশ্চ সৰ্ৱ্ৱে সুসংৱাদং শৃণুযুস্তথা মহ্যং শক্তিম্ অদদাৎ ততো ঽহং সিংহস্য মুখাদ্ উদ্ধৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 কিন্তু প্রভু র্মম সহাযো ঽভৱৎ যথা চ মযা ঘোষণা সাধ্যেত ভিন্নজাতীযাশ্চ সর্ৱ্ৱে সুসংৱাদং শৃণুযুস্তথা মহ্যং শক্তিম্ অদদাৎ ততো ঽহং সিংহস্য মুখাদ্ উদ্ধৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ကိန္တု ပြဘု ရ္မမ သဟာယော 'ဘဝတ် ယထာ စ မယာ ဃောၐဏာ သာဓျေတ ဘိန္နဇာတီယာၑ္စ သရွွေ သုသံဝါဒံ ၑၖဏုယုသ္တထာ မဟျံ ၑက္တိမ် အဒဒါတ် တတော 'ဟံ သိံဟသျ မုခါဒ် ဥဒ္ဓၖတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kintu prabhu rmama sahAyO 'bhavat yathA ca mayA ghOSaNA sAdhyEta bhinnajAtIyAzca sarvvE susaMvAdaM zRNuyustathA mahyaM zaktim adadAt tatO 'haM siMhasya mukhAd uddhRtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:17
35 अन्तरसन्दर्भाः  

kintvitthaṁ samarpitā yūyaṁ kathaṁ kimuttaraṁ vakṣyatha tatra mā cintayata, yatastadā yuṣmābhi ryad vaktavyaṁ tat taddaṇḍe yuṣmanmanaḥ su samupasthāsyati|


prathamato ye sākṣiṇo vākyapracārakāścāsan te'smākaṁ madhye yadyat sapramāṇaṁ vākyamarpayanti sma


vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādṛśaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|


rātro prabhustasya samīpe tiṣṭhan kathitavān he paula nirbhayo bhava yathā yirūśālamnagare mayi sākṣyaṁ dattavān tathā romānagarepi tvayā dātavyam|


kintu prabhurakathayat, yāhi bhinnadeśīyalokānāṁ bhūpatīnām isrāyellokānāñca nikaṭe mama nāma pracārayituṁ sa jano mama manonītapātramāste|


yihūdādeśasthānām aviśvāsilokānāṁ karebhyo yadahaṁ rakṣāṁ labheya madīyaitena sevanakarmmaṇā ca yad yirūśālamasthāḥ pavitralokāstuṣyeyuḥ,


tataḥ sa māmuktavān mamānugrahastava sarvvasādhakaḥ, yato daurbbalyāt mama śaktiḥ pūrṇatāṁ gacchatīti| ataḥ khrīṣṭasya śakti ryanmām āśrayati tadarthaṁ svadaurbbalyena mama ślāghanaṁ sukhadaṁ|


sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


mahyaṁ śaktidātā yo'smākaṁ prabhuḥ khrīṣṭayīśustamahaṁ dhanyaṁ vadāmi|


he mama putra, khrīṣṭayīśuto yo'nugrahastasya balena tvaṁ balavān bhava|


tatsusaṁvādakāraṇād ahaṁ duṣkarmmeva bandhanadaśāparyyantaṁ kleśaṁ bhuñje kintvīśvarasya vākyam abaddhaṁ tiṣṭhati|


āntiyakhiyāyām ikaniye lūstrāyāñca māṁ prati yadyad aghaṭata yāṁścopadravān aham asahe sarvvametat tvam avagato'si kintu tatsarvvataḥ prabhu rmām uddhṛtavān|


kintu tvaṁ sarvvaviṣaye prabuddho bhava duḥkhabhogaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvena kuru ca|


niṣkapaṭa īśvara ādikālāt pūrvvaṁ tat jīvanaṁ pratijñātavān svanirūpitasamaye ca ghoṣaṇayā tat prakāśitavān|


viśvāsāt te rājyāni vaśīkṛtavanto dharmmakarmmāṇi sādhitavantaḥ pratijñānāṁ phalaṁ labdhavantaḥ siṁhānāṁ mukhāni ruddhavanto


yūyaṁ prabuddhā jāgrataśca tiṣṭhata yato yuṣmākaṁ prativādī yaḥ śayatānaḥ sa garjjanakārī siṁha iva paryyaṭan kaṁ grasiṣyāmīti mṛgayate,


prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān roddhuṁ pārayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्