Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 3:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 bhaktaveśāḥ kintvasvīkṛtabhaktiguṇā bhaviṣyanti; etādṛśānāṁ lokānāṁ saṁmargaṁ parityaja|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 भक्तवेशाः किन्त्वस्वीकृतभक्तिगुणा भविष्यन्ति; एतादृशानां लोकानां संमर्गं परित्यज।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ভক্তৱেশাঃ কিন্ত্ৱস্ৱীকৃতভক্তিগুণা ভৱিষ্যন্তি; এতাদৃশানাং লোকানাং সংমৰ্গং পৰিত্যজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ভক্তৱেশাঃ কিন্ত্ৱস্ৱীকৃতভক্তিগুণা ভৱিষ্যন্তি; এতাদৃশানাং লোকানাং সংমর্গং পরিত্যজ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဘက္တဝေၑား ကိန္တွသွီကၖတဘက္တိဂုဏာ ဘဝိၐျန္တိ; ဧတာဒၖၑာနာံ လောကာနာံ သံမရ္ဂံ ပရိတျဇ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 bhaktavEzAH kintvasvIkRtabhaktiguNA bhaviSyanti; EtAdRzAnAM lOkAnAM saMmargaM parityaja|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 3:5
20 अन्तरसन्दर्भाः  

aparañca ye janā meṣaveśena yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vṛkā etādṛśebhyo bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalena tān paricetuṁ śaknutha|


ataeva mānuṣāṇāṁ cāturīto bhramakadhūrttatāyāśchalācca jātena sarvveṇa śikṣāvāyunā vayaṁ yad bālakā iva dolāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,


yadi ca kaścidetatpatre likhitām asmākam ājñāṁ na gṛhlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tena sa trapiṣyate|


he bhrātaraḥ, asmatprabho ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmatto yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karoti tarhi yūyaṁ tasmāt pṛthag bhavata|


yānyupākhyānāni durbhāvāni vṛddhayoṣitāmeva yogyāni ca tāni tvayā visṛjyantām īśvarabhaktaye yatnaḥ kriyatāñca|


yataḥ śārīriko yatnaḥ svalpaphalado bhavati kintvīśvarabhaktiraihikapāratrikajīvanayoḥ pratijñāyuktā satī sarvvatra phaladā bhavati|


yadi kaścit svajātīyān lokān viśeṣataḥ svīyaparijanān na pālayati tarhi sa viśvāsād bhraṣṭo 'pyadhamaśca bhavati|


tādṛśād bhāvād īrṣyāvirodhāpavādaduṣṭāsūyā bhraṣṭamanasāṁ satyajñānahīnānām īśvarabhaktiṁ lābhopāyam iva manyamānānāṁ lokānāṁ vivādāśca jāyante tādṛśebhyo lokebhyastvaṁ pṛthak tiṣṭha|


kintvapavitrā anarthakakathā dūrīkuru yatastadālambina uttarottaram adharmme varddhiṣyante,


aparaṁ tvam anarthakān ajñānāṁśca praśnān vāgyuddhotpādakān jñātvā dūrīkuru|


īśvarasya jñānaṁ te pratijānanti kintu karmmabhistad anaṅgīkurvvate yataste garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyogyāḥ santi|


yo jano bibhitsustam ekavāraṁ dvirvvā prabodhya dūrīkuru,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्