Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 mayā yaducyate tat tvayā budhyatāṁ yataḥ prabhustubhyaṁ sarvvatra buddhiṁ dāsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 मया यदुच्यते तत् त्वया बुध्यतां यतः प्रभुस्तुभ्यं सर्व्वत्र बुद्धिं दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 মযা যদুচ্যতে তৎ ৎৱযা বুধ্যতাং যতঃ প্ৰভুস্তুভ্যং সৰ্ৱ্ৱত্ৰ বুদ্ধিং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 মযা যদুচ্যতে তৎ ৎৱযা বুধ্যতাং যতঃ প্রভুস্তুভ্যং সর্ৱ্ৱত্র বুদ্ধিং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 မယာ ယဒုစျတေ တတ် တွယာ ဗုဓျတာံ ယတး ပြဘုသ္တုဘျံ သရွွတြ ဗုဒ္ဓိံ ဒါသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 mayA yaducyatE tat tvayA budhyatAM yataH prabhustubhyaM sarvvatra buddhiM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:7
40 अन्तरसन्दर्भाः  

vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādṛśaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|


atha tebhyaḥ śāstrabodhādhikāraṁ datvāvadat,


katheyaṁ yuṣmākaṁ karṇeṣu praviśatu, manuṣyaputro manuṣyāṇāṁ kareṣu samarpayiṣyate|


kintvitaḥ paraṁ pitrā yaḥ sahāyo'rthāt pavitra ātmā mama nāmni prerayiṣyati sa sarvvaṁ śikṣayitvā mayoktāḥ samastāḥ kathā yuṣmān smārayiṣyati|


kintu satyamaya ātmā yadā samāgamiṣyati tadā sarvvaṁ satyaṁ yuṣmān neṣyati, sa svataḥ kimapi na vadiṣyati kintu yacchroṣyati tadeva kathayitvā bhāvikāryyaṁ yuṣmān jñāpayiṣyati|


kintvīśvarastasya sahāyo bhūtvā sarvvasyā durgate rakṣitvā tasmai buddhiṁ dattvā misaradeśasya rājñaḥ phirauṇaḥ priyapātraṁ kṛtavān tato rājā misaradeśasya svīyasarvvaparivārasya ca śāsanapadaṁ tasmai dattavān|


ekasmai tenātmanā jñānavākyaṁ dīyate, anyasmai tenaivātmanādiṣṭaṁ vidyāvākyam,


he bhrātaraḥ, śeṣe vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyeṇa yena kenacit prakāreṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|


vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kṛte prārthanāṁ kurmmaḥ phalato yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpeṇāvagaccheta,


eteṣu mano niveśaya, eteṣu varttasva, itthañca sarvvaviṣaye tava guṇavṛddhiḥ prakāśatāṁ|


aparaṁ yaḥ kṛṣīvalaḥ karmma karoti tena prathamena phalabhāginā bhavitavyaṁ|


mama susaṁvādasya vacanānusārād dāyūdvaṁśīyaṁ mṛtagaṇamadhyād utthāpitañca yīśuṁ khrīṣṭaṁ smara|


yaḥ pāpibhiḥ svaviruddham etādṛśaṁ vaiparītyaṁ soḍhavān tam ālocayata tena yūyaṁ svamanaḥsu śrāntāḥ klāntāśca na bhaviṣyatha|


yuṣmākaṁ ye nāyakā yuṣmabhyam īśvarasya vākyaṁ kathitavantaste yuṣmābhiḥ smaryyantāṁ teṣām ācārasya pariṇāmam ālocya yuṣmābhisteṣāṁ viśvāso'nukriyatāṁ|


he svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūto'grasaraśca yo yīśustam ālocadhvaṁ|


ataevāsmākaṁ pūrvvapuruṣa ibrāhīm yasmai luṭhitadravyāṇāṁ daśamāṁśaṁ dattavān sa kīdṛk mahān tad ālocayata|


yuṣmākaṁ kasyāpi jñānābhāvo yadi bhavet tarhi ya īśvaraḥ saralabhāvena tiraskārañca vinā sarvvebhyo dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyate|


tādṛśaṁ jñānam ūrddhvād āgataṁ nahi kintu pārthivaṁ śarīri bhautikañca|


kintūrddhvād āgataṁ yat jñānaṁ tat prathamaṁ śuci tataḥ paraṁ śāntaṁ kṣāntam āśusandheyaṁ dayādisatphalaiḥ paripūrṇam asandigdhaṁ niṣkapaṭañca bhavati|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्