Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 yadi ca kaścidetatpatre likhitām asmākam ājñāṁ na gṛhlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tena sa trapiṣyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यदि च कश्चिदेतत्पत्रे लिखिताम् अस्माकम् आज्ञां न गृह्लाति तर्हि यूयं तं मानुषं लक्षयत तस्य संसर्गं त्यजत च तेन स त्रपिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যদি চ কশ্চিদেতৎপত্ৰে লিখিতাম্ অস্মাকম্ আজ্ঞাং ন গৃহ্লাতি তৰ্হি যূযং তং মানুষং লক্ষযত তস্য সংসৰ্গং ত্যজত চ তেন স ত্ৰপিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যদি চ কশ্চিদেতৎপত্রে লিখিতাম্ অস্মাকম্ আজ্ঞাং ন গৃহ্লাতি তর্হি যূযং তং মানুষং লক্ষযত তস্য সংসর্গং ত্যজত চ তেন স ত্রপিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယဒိ စ ကၑ္စိဒေတတ္ပတြေ လိခိတာမ် အသ္မာကမ် အာဇ္ဉာံ န ဂၖဟ္လာတိ တရှိ ယူယံ တံ မာနုၐံ လက္ၐယတ တသျ သံသရ္ဂံ တျဇတ စ တေန သ တြပိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yadi ca kazcidEtatpatrE likhitAm asmAkam AjnjAM na gRhlAti tarhi yUyaM taM mAnuSaM lakSayata tasya saMsargaM tyajata ca tEna sa trapiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:14
29 अन्तरसन्दर्भाः  

tena sa yadi tayo rvākyaṁ na mānyate, tarhi samājaṁ tajjñāpaya, kintu yadi samājasyāpi vākyaṁ na mānyate,tarhi sa tava samīpe devapūjaka̮iva caṇḍāla̮iva ca bhaviṣyati|


he bhrātaro yuṣmān vinaye'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya ye vicchedān vighnāṁśca kurvvanti tān niścinuta teṣāṁ saṅgaṁ varjayata ca|


yuṣmān trapayitumahametāni likhāmīti nahi kintu priyātmajāniva yuṣmān prabodhayāmi|


kintu bhrātṛtvena vikhyātaḥ kaścijjano yadi vyabhicārī lobhī devapūjako nindako madyapa upadrāvī vā bhavet tarhi tādṛśena mānavena saha bhojanapāne'pi yuṣmābhi rna karttavye ityadhunā mayā likhitaṁ|


vyābhicāriṇāṁ saṁsargo yuṣmābhi rvihātavya iti mayā patre likhitaṁ|


yuṣmākam ājñāgrāhitve siddhe sati sarvvasyājñālaṅghanasya pratīkāraṁ karttum udyatā āsmahe ca|


yūyaṁ sarvvakarmmaṇi mamādeśaṁ gṛhlītha na veti parīkṣitum ahaṁ yuṣmān prati likhitavān|


yūyaṁ kīdṛk tasyājñā apālayata bhayakampābhyāṁ taṁ gṛhītavantaścaitasya smaraṇād yuṣmāsu tasya sneho bāhulyena varttate|


ato he priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyate tadvat kevale mamopasthitikāle tannahi kintvidānīm anupasthite'pi mayi bahutarayatnenājñāṁ gṛhītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|


aparaṁ yuṣmatsannidhau patrasyāsya pāṭhe kṛte lāyadikeyāsthasamitāvapi tasya pāṭho yathā bhavet lāyadikeyāñca yat patraṁ mayā prahitaṁ tad yathā yuṣmābhirapi paṭhyeta tathā ceṣṭadhvaṁ|


ato heto ryaḥ kaścid vākyametanna gṛhlāti sa manuṣyam avajānātīti nahi yena svakīyātmā yuṣmadantare samarpitastam īśvaram evāvajānāti|


he bhrātaraḥ, asmatprabho ryīśukhrīṣṭasya nāmnā vayaṁ yuṣmān idam ādiśāmaḥ, asmatto yuṣmābhi ryā śikṣalambhi tāṁ vihāya kaścid bhrātā yadyavihitācāraṁ karoti tarhi yūyaṁ tasmāt pṛthag bhavata|


nirddoṣañca vākyaṁ prakāśaya tena vipakṣo yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyate|


yo jano bibhitsustam ekavāraṁ dvirvvā prabodhya dūrīkuru,


tavājñāgrāhitve viśvasya mayā etat likhyate mayā yaducyate tato'dhikaṁ tvayā kāriṣyata iti jānāmi|


yūyaṁ svanāyakānām ājñāgrāhiṇo vaśyāśca bhavata yato yairupanidhiḥ pratidātavyastādṛśā lokā iva te yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, ataste yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatasteṣām ārttasvaro yuṣmākam iṣṭajanako na bhavet|


yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmenāṁ nānayati sa yuṣmābhiḥ svaveśmani na gṛhyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्