Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 he bhrātaraḥ, śeṣe vadāmi, yūyam asmabhyamidaṁ prārthayadhvaṁ yat prabho rvākyaṁ yuṣmākaṁ madhye yathā tathaivānyatrāpi pracaret mānyañca bhavet;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, शेषे वदामि, यूयम् अस्मभ्यमिदं प्रार्थयध्वं यत् प्रभो र्वाक्यं युष्माकं मध्ये यथा तथैवान्यत्रापि प्रचरेत् मान्यञ्च भवेत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, শেষে ৱদামি, যূযম্ অস্মভ্যমিদং প্ৰাৰ্থযধ্ৱং যৎ প্ৰভো ৰ্ৱাক্যং যুষ্মাকং মধ্যে যথা তথৈৱান্যত্ৰাপি প্ৰচৰেৎ মান্যঞ্চ ভৱেৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, শেষে ৱদামি, যূযম্ অস্মভ্যমিদং প্রার্থযধ্ৱং যৎ প্রভো র্ৱাক্যং যুষ্মাকং মধ্যে যথা তথৈৱান্যত্রাপি প্রচরেৎ মান্যঞ্চ ভৱেৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ၑေၐေ ဝဒါမိ, ယူယမ် အသ္မဘျမိဒံ ပြာရ္ထယဓွံ ယတ် ပြဘော ရွာကျံ ယုၐ္မာကံ မဓျေ ယထာ တထဲဝါနျတြာပိ ပြစရေတ် မာနျဉ္စ ဘဝေတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathA tathaivAnyatrApi pracarEt mAnyanjca bhavEt;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:1
22 अन्तरसन्दर्भाः  

kṣetraṁ pratyaparān chedakān prahetuṁ śasyasvāminaṁ prārthayadhvam|


tebhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chedakā alpe; tasmāddhetoḥ śasyakṣetre chedakān aparānapi preṣayituṁ kṣetrasvāminaṁ prārthayadhvaṁ|


tato lokā uccaiḥkāraṁ pratyavadan, eṣa manujaravo na hi, īśvarīyaravaḥ|


itthaṁ prabhoḥ kathā sarvvadeśaṁ vyāpya prabalā jātā|


aparañca īśvarasya kathā deśaṁ vyāpnot viśeṣato yirūśālami nagare śiṣyāṇāṁ saṁkhyā prabhūtarūpeṇāvarddhata yājakānāṁ madhyepi bahavaḥ khrīṣṭamatagrāhiṇo'bhavan|


he bhrātṛgaṇa prabho ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ premnā ca vinaye'haṁ


yasmād atra kāryyasādhanārthaṁ mamāntike bṛhad dvāraṁ muktaṁ bahavo vipakṣā api vidyante|


etadarthamasmatkṛte prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kṛte bahubhi ryācito yo'nugraho'smāsu varttiṣyate tatkṛte bahubhirīśvarasya dhanyavādo'pi kāriṣyate|


he bhrātaraḥ, śeṣe vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabodhayata, ekamanaso bhavata praṇayabhāvam ācarata| premaśāntyorākara īśvaro yuṣmākaṁ sahāyo bhūyāt|


yato'smākaṁ susaṁvādaḥ kevalaśabdena yuṣmān na praviśya śaktyā pavitreṇātmanā mahotsāhena ca yuṣmān prāviśat| vayantu yuṣmākaṁ kṛte yuṣmanmadhye kīdṛśā abhavāma tad yuṣmābhi rjñāyate|


yato yuṣmattaḥ pratināditayā prabho rvāṇyā mākidaniyākhāyādeśau vyāptau kevalametannahi kintvīśvare yuṣmākaṁ yo viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayojanaṁ|


he bhrātaraḥ, yuṣmanmadhye 'smākaṁ praveśo niṣphalo na jāta iti yūyaṁ svayaṁ jānītha|


yasmin samaye yūyam asmākaṁ mukhād īśvareṇa pratiśrutaṁ vākyam alabhadhvaṁ tasmin samaye tat mānuṣāṇāṁ vākyaṁ na mattveśvarasya vākyaṁ mattvā gṛhītavanta iti kāraṇād vayaṁ nirantaram īśvaraṁ dhanyaṁ vadāmaḥ, yatastad īśvarasya vākyam iti satyaṁ viśvāsināṁ yuṣmākaṁ madhye tasya guṇaḥ prakāśate ca|


he bhrātaraḥ, yuṣmābhiḥ kīdṛg ācaritavyaṁ īśvarāya rocitavyañca tadadhyasmatto yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|


tatsusaṁvādakāraṇād ahaṁ duṣkarmmeva bandhanadaśāparyyantaṁ kleśaṁ bhuñje kintvīśvarasya vākyam abaddhaṁ tiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्