Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 2:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 śayatānasya śaktiprakāśanād vināśyamānānāṁ madhye sarvvavidhāḥ parākramā bhramikā āścaryyakriyā lakṣaṇānyadharmmajātā sarvvavidhapratāraṇā ca tasyopasthiteḥ phalaṁ bhaviṣyati;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 शयतानस्य शक्तिप्रकाशनाद् विनाश्यमानानां मध्ये सर्व्वविधाः पराक्रमा भ्रमिका आश्चर्य्यक्रिया लक्षणान्यधर्म्मजाता सर्व्वविधप्रतारणा च तस्योपस्थितेः फलं भविष्यति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 শযতানস্য শক্তিপ্ৰকাশনাদ্ ৱিনাশ্যমানানাং মধ্যে সৰ্ৱ্ৱৱিধাঃ পৰাক্ৰমা ভ্ৰমিকা আশ্চৰ্য্যক্ৰিযা লক্ষণান্যধৰ্ম্মজাতা সৰ্ৱ্ৱৱিধপ্ৰতাৰণা চ তস্যোপস্থিতেঃ ফলং ভৱিষ্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 শযতানস্য শক্তিপ্রকাশনাদ্ ৱিনাশ্যমানানাং মধ্যে সর্ৱ্ৱৱিধাঃ পরাক্রমা ভ্রমিকা আশ্চর্য্যক্রিযা লক্ষণান্যধর্ম্মজাতা সর্ৱ্ৱৱিধপ্রতারণা চ তস্যোপস্থিতেঃ ফলং ভৱিষ্যতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ၑယတာနသျ ၑက္တိပြကာၑနာဒ် ဝိနာၑျမာနာနာံ မဓျေ သရွွဝိဓား ပရာကြမာ ဘြမိကာ အာၑ္စရျျကြိယာ လက္ၐဏာနျဓရ္မ္မဇာတာ သရွွဝိဓပြတာရဏာ စ တသျောပသ္ထိတေး ဖလံ ဘဝိၐျတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 zayatAnasya zaktiprakAzanAd vinAzyamAnAnAM madhyE sarvvavidhAH parAkramA bhramikA AzcaryyakriyA lakSaNAnyadharmmajAtA sarvvavidhapratAraNA ca tasyOpasthitEH phalaM bhaviSyati;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 2:9
31 अन्तरसन्दर्भाः  

anantaraṁ lokai statsamīpam ānīto bhūtagrastāndhamūkaikamanujastena svasthīkṛtaḥ, tataḥ so'ndho mūko draṣṭuṁ vaktuñcārabdhavān|


yato bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavet tarhi manonītamānavā api bhrāmiṣyante|


tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"


yatoneke mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manonītalokānāmapi mithyāmatiṁ janayiṣyanti|


tato gatvā tad gṛhaṁ mārjitaṁ śobhitañca dṛṣṭvā


tadā yīśurakathayad āścaryyaṁ karmma citraṁ cihnaṁ ca na dṛṣṭā yūyaṁ na pratyeṣyatha|


yūyaṁ svasvapituḥ karmmāṇi kurutha tadā tairukttaṁ na vayaṁ jārajātā asmākam ekaeva pitāsti sa eveśvaraḥ


yūyaṁ śaitān pituḥ santānā etasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya leśopi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mṛṣā kathayati tadā nijasvabhāvānusāreṇaiva kathayati yato sa mṛṣābhāṣī mṛṣotpādakaśca|


he narakin dharmmadveṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhoḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyase?


taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tejasvidūtasya veśaṁ dhārayati,


kintu sarpeṇa svakhalatayā yadvad havā vañcayāñcake tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhemi|


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti|


arthataḥ sāmpratam ājñālaṅghivaṁśeṣu karmmakāriṇam ātmānam anvavrajata|


yānni ryāmbriśca yathā mūsamaṁ prati vipakṣatvam akurutāṁ tathaiva bhraṣṭamanaso viśvāsaviṣaye 'grāhyāścaite lokā api satyamataṁ prati vipakṣatāṁ kurvvanti|


tādṛśaṁ jñānam ūrddhvād āgataṁ nahi kintu pārthivaṁ śarīri bhautikañca|


tato nāgo yoṣite kruddhvā tadvaṁśasyāvaśiṣṭalokairarthato ya īśvarasyājñāḥ pālayanti yīśoḥ sākṣyaṁ dhārayanti ca taiḥ saha yoddhuṁ nirgatavān|


aparaṁ sa mahānāgo 'rthato diyāvalaḥ (apavādakaḥ) śayatānaśca (vipakṣaḥ) iti nāmnā vikhyāto yaḥ purātanaḥ sarpaḥ kṛtsnaṁ naralokaṁ bhrāmayati sa pṛthivyāṁ nipātitastena sārddhaṁ tasya dūtā api tatra nipātitāḥ|


dīpasyāpi prabhā tadvat puna rna drakṣyate tvayi| na kanyāvarayoḥ śabdaḥ punaḥ saṁśroṣyate tvayi| yasmānmukhyāḥ pṛthivyā ye vaṇijaste'bhavan tava| yasmācca jātayaḥ sarvvā mohitāstava māyayā|


tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau|


teṣāṁ bhramayitā ca śayatāno vahnigandhakayo rhrade 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat te divāniśaṁ yātanāṁ bhokṣyante|


teṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddon yūnānīyabhāṣayā ca apalluyon arthato vināśaka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्