Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 2:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 yadāhaṁ yuṣmākaṁ sannidhāvāsaṁ tadānīm etad akathayamiti yūyaṁ kiṁ na smaratha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यदाहं युष्माकं सन्निधावासं तदानीम् एतद् अकथयमिति यूयं किं न स्मरथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যদাহং যুষ্মাকং সন্নিধাৱাসং তদানীম্ এতদ্ অকথযমিতি যূযং কিং ন স্মৰথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যদাহং যুষ্মাকং সন্নিধাৱাসং তদানীম্ এতদ্ অকথযমিতি যূযং কিং ন স্মরথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယဒါဟံ ယုၐ္မာကံ သန္နိဓာဝါသံ တဒါနီမ် ဧတဒ် အကထယမိတိ ယူယံ ကိံ န သ္မရထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yadAhaM yuSmAkaM sannidhAvAsaM tadAnIm Etad akathayamiti yUyaM kiM na smaratha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 2:5
11 अन्तरसन्दर्भाः  

yuṣmābhiḥ kimadyāpi na jñāyate? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣeṣu bhojiteṣu bhakṣyocchiṣṭapūrṇān kati ḍalakān samagṛhlītaṁ;


satsu netreṣu kiṁ na paśyatha? satsu karṇeṣu kiṁ na śṛṇutha? na smaratha ca?


ato hetāḥ samaye samupasthite yathā mama kathā yuṣmākaṁ manaḥsuḥ samupatiṣṭhati tadarthaṁ yuṣmābhyam etāṁ kathāṁ kathayāmi yuṣmābhiḥ sārddham ahaṁ tiṣṭhan prathamaṁ tāṁ yuṣmabhyaṁ nākathayaṁ|


iti heto ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bodhayituṁ na nyavartte tadapi smarata|


pārthakyam īrṣyā vadho mattatvaṁ lampaṭatvamityādīni spaṣṭatvena śārīrikabhāvasya karmmāṇi santi| pūrvvaṁ yadvat mayā kathitaṁ tadvat punarapi kathyate ye janā etādṛśāni karmmāṇyācaranti tairīśvarasya rājye'dhikāraḥ kadāca na lapsyate|


aparañca yadvat pitā svabālakān tadvad vayaṁ yuṣmākam ekaikaṁ janam upadiṣṭavantaḥ sāntvitavantaśca,


vayametādṛśe kleेśe niyuktā āsmaha iti yūyaṁ svayaṁ jānītha, yato'smākaṁ durgati rbhaviṣyatīti vayaṁ yuṣmākaṁ samīpe sthitikāle'pi yuṣmān abodhayāma, tādṛśameva cābhavat tadapi jānītha|


sāmprataṁ sa yena nivāryyate tad yūyaṁ jānītha, kintu svasamaye tenodetavyaṁ|


yato yena kāryyaṁ na kriyate tenāhāro'pi na kriyatāmiti vayaṁ yuṣmatsamīpa upasthitikāle'pi yuṣmān ādiśāma|


mama paralokagamanāt paramapi yūyaṁ yadetāni smarttuṁ śakṣyatha tasmin sarvvathā yatiṣye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्