Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 2:2 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

2 prabhestad dinaṁ prāyeṇopasthitam iti yadi kaścid ātmanā vācā vā patreṇa vāsmākam ādeśaṁ kalpayan yuṣmān gadati tarhi yūyaṁ tena cañcalamanasa udvignāśca na bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 प्रभेस्तद् दिनं प्रायेणोपस्थितम् इति यदि कश्चिद् आत्मना वाचा वा पत्रेण वास्माकम् आदेशं कल्पयन् युष्मान् गदति तर्हि यूयं तेन चञ्चलमनस उद्विग्नाश्च न भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 প্ৰভেস্তদ্ দিনং প্ৰাযেণোপস্থিতম্ ইতি যদি কশ্চিদ্ আত্মনা ৱাচা ৱা পত্ৰেণ ৱাস্মাকম্ আদেশং কল্পযন্ যুষ্মান্ গদতি তৰ্হি যূযং তেন চঞ্চলমনস উদ্ৱিগ্নাশ্চ ন ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 প্রভেস্তদ্ দিনং প্রাযেণোপস্থিতম্ ইতি যদি কশ্চিদ্ আত্মনা ৱাচা ৱা পত্রেণ ৱাস্মাকম্ আদেশং কল্পযন্ যুষ্মান্ গদতি তর্হি যূযং তেন চঞ্চলমনস উদ্ৱিগ্নাশ্চ ন ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ပြဘေသ္တဒ် ဒိနံ ပြာယေဏောပသ္ထိတမ် ဣတိ ယဒိ ကၑ္စိဒ် အာတ္မနာ ဝါစာ ဝါ ပတြေဏ ဝါသ္မာကမ် အာဒေၑံ ကလ္ပယန် ယုၐ္မာန် ဂဒတိ တရှိ ယူယံ တေန စဉ္စလမနသ ဥဒွိဂ္နာၑ္စ န ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 prabhEstad dinaM prAyENOpasthitam iti yadi kazcid AtmanA vAcA vA patrENa vAsmAkam AdEzaM kalpayan yuSmAn gadati tarhi yUyaM tEna canjcalamanasa udvignAzca na bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 2:2
27 अन्तरसन्दर्भाः  

yato bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavet tarhi manonītamānavā api bhrāmiṣyante|


kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā etā avaśyammāvinyaḥ; kintvāpātato na yugānto bhaviṣyati|


tasmādeva dhairyyamavalambya svasvaprāṇān rakṣata|


yuddhasyopaplavasya ca vārttāṁ śrutvā mā śaṅkadhvaṁ, yataḥ prathamam etā ghaṭanā avaśyaṁ bhaviṣyanti kintu nāpāte yugānto bhaviṣyati|


manoduḥkhino mā bhūta; īśvare viśvasita mayi ca viśvasita|


ahaṁ yuṣmākaṁ nikaṭe śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagato lokā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|


aparam asmākaṁ prabho ryīśukhrīṣṭasya divase yūyaṁ yannirddoṣā bhaveta tadarthaṁ saeva yāvadantaṁ yuṣmān susthirān kariṣyati|


īśvarīyādeśavaktṛṇāṁ manāṁsi teṣām adhīnāni bhavanti|


varttamānāt kleśasamayāt manuṣyasyānūḍhatvaṁ bhadramiti mayā budhyate|


anarthakavākyena ko'pi yuṣmān na vañcayatu yatastādṛgācārahetoranājñāgrāhiṣu lokeṣvīśvarasya kopo varttate|


varttamānaiḥ kleśaiḥ kasyāpi cāñcalyaṁ yathā na jāyate tathā te tvayā sthirīkriyantāṁ svakīyadharmmamadhi samāśvāsyantāñceti tam ādiśaṁ|


yato'haṁ prabho rvākyena yuṣmān idaṁ jñāpayāmi; asmākaṁ madhye ye janāḥ prabhorāgamanaṁ yāvat jīvanto'vaśekṣyante te mahānidritānām agragāminona na bhaviṣyanti;


yato rātrau yādṛk taskarastādṛk prabho rdinam upasthāsyatīti yūyaṁ svayameva samyag jānītha|


ato he bhrātaraḥ yūyam asmākaṁ vākyaiḥ patraiśca yāṁ śikṣāṁ labdhavantastāṁ kṛtsnāṁ śikṣāṁ dhārayantaḥ susthirā bhavata|


namaskāra eṣa paulasya mama kareṇa likhito'bhūt sarvvasmin patra etanmama cihnam etādṛśairakṣarai rmayā likhyate|


tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्