Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 2:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अस्माकं प्रभु र्यीशुख्रीष्टस्तात ईश्वरश्चार्थतो यो युष्मासु प्रेम कृतवान् नित्याञ्च सान्त्वनाम् अनुग्रहेणोत्तमप्रत्याशाञ्च युष्मभ्यं दत्तवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অস্মাকং প্ৰভু ৰ্যীশুখ্ৰীষ্টস্তাত ঈশ্ৱৰশ্চাৰ্থতো যো যুষ্মাসু প্ৰেম কৃতৱান্ নিত্যাঞ্চ সান্ত্ৱনাম্ অনুগ্ৰহেণোত্তমপ্ৰত্যাশাঞ্চ যুষ্মভ্যং দত্তৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অস্মাকং প্রভু র্যীশুখ্রীষ্টস্তাত ঈশ্ৱরশ্চার্থতো যো যুষ্মাসু প্রেম কৃতৱান্ নিত্যাঞ্চ সান্ত্ৱনাম্ অনুগ্রহেণোত্তমপ্রত্যাশাঞ্চ যুষ্মভ্যং দত্তৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အသ္မာကံ ပြဘု ရျီၑုခြီၐ္ဋသ္တာတ ဤၑွရၑ္စာရ္ထတော ယော ယုၐ္မာသု ပြေမ ကၖတဝါန် နိတျာဉ္စ သာန္တွနာမ် အနုဂြဟေဏောတ္တမပြတျာၑာဉ္စ ယုၐ္မဘျံ ဒတ္တဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 asmAkaM prabhu ryIzukhrISTastAta IzvarazcArthatO yO yuSmAsu prEma kRtavAn nityAnjca sAntvanAm anugrahENOttamapratyAzAnjca yuSmabhyaM dattavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 2:16
46 अन्तरसन्दर्भाः  

tadā ibrāhīm babhāṣe, he putra tvaṁ jīvan sampadaṁ prāptavān iliyāsarastu vipadaṁ prāptavān etat smara, kintu samprati tasya sukhaṁ tava ca duḥkhaṁ bhavati|


nistārotsavasya kiñcitkālāt pūrvvaṁ pṛthivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣobhūd iti jñātvā yīśurāprathamād yeṣu jagatpravāsiṣvātmīyalokeṣa prema karoti sma teṣu śeṣaṁ yāvat prema kṛtavān|


mitrāṇāṁ kāraṇāt svaprāṇadānaparyyantaṁ yat prema tasmān mahāprema kasyāpi nāsti|


pitā yathā mayi prītavān ahamapi yuṣmāsu tathā prītavān ato heto ryūyaṁ nirantaraṁ mama premapātrāṇi bhūtvā tiṣṭhata|


tathā yūyamapi sāmprataṁ śokākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tena yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kopi harttuṁ na śakṣyati|


īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati|


kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati|


prabho ryīśukhrīṣṭasyānugraheṇa te yathā vayamapi tathā paritrāṇaṁ prāptum āśāṁ kurmmaḥ|


paścāt sa ākhāyādeśaṁ gantuṁ matiṁ kṛtavān, tadā tatratyaḥ śiṣyagaṇo yathā taṁ gṛhlāti tadarthaṁ bhrātṛgaṇena samāśvasya patre likhite sati, āpallāstatropasthitaḥ san anugraheṇa pratyayināṁ bahūpakārān akarot,


tātenāsmākam īśvareṇa prabhuṇā yīśukhrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca pradīyetāṁ|


ataeva sā pratijñā yad anugrahasya phalaṁ bhavet tadarthaṁ viśvāsamūlikā yatastathātve tadvaṁśasamudāyaṁ prati arthato ye vyavasthayā tadvaṁśasambhavāḥ kevalaṁ tān prati nahi kintu ya ibrāhīmīyaviśvāsena tatsambhavāstānapi prati sā pratijñā sthāsnurbhavati|


karmmakāriṇo yad vetanaṁ tad anugrahasya phalaṁ nahi kintu tenopārjitaṁ mantavyam|


kintvasmāsu pāpiṣu satsvapi nimittamasmākaṁ khrīṣṭaḥ svaprāṇān tyaktavān, tata īśvarosmān prati nijaṁ paramapremāṇaṁ darśitavān|


khrīṣṭa iva premācāraṁ kuruta ca, yataḥ so'smāsu prema kṛtavān asmākaṁ vinimayena cātmanivedanaṁ kṛtvā grāhyasugandhārthakam upahāraṁ baliñceśvarāca dattavān|


aparañca he puruṣāḥ, yūyaṁ khrīṣṭa iva svasvayoṣitsu prīyadhvaṁ|


kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ


asmākaṁ tātasyeśvarasya sākṣāt prabhau yīśukhrīṣṭe yuṣmākaṁ viśvāsena yat kāryyaṁ premnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyate


asmākaṁ tāteneśvareṇa prabhunā yīśukhrīṣṭena ca yuṣmatsamīpagamanāyāsmākaṁ panthā sugamaḥ kriyatāṁ|


he prabhoḥ priyā bhrātaraḥ, yuṣmākaṁ kṛta īśvarasya dhanyavādo'smābhiḥ sarvvadā karttavyo yata īśvara ā prathamād ātmanaḥ pāvanena satyadharmme viśvāsena ca paritrāṇārthaṁ yuṣmān varītavān


yīśukhrīṣṭasya prerita īśvarasya dāsaḥ paulo'haṁ sādhāraṇaviśvāsāt mama prakṛtaṁ dharmmaputraṁ tītaṁ prati likhami|


paramasukhasyāśām arthato 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyodayaṁ pratīkṣāmahe|


yayā ca vayam īśvarasya nikaṭavarttino bhavāma etādṛśī śreṣṭhapratyāśā saṁsthāpyate|


asmākaṁ kṛte sa svaprāṇāṁstyaktavān ityanena vayaṁ premnastattvam avagatāḥ, aparaṁ bhrātṛṇāṁ kṛte 'smābhirapi prāṇāstyaktavyāḥ|


yaśca yīśukhrīṣṭo viśvastaḥ sākṣī mṛtānāṁ madhye prathamajāto bhūmaṇḍalastharājānām adhipatiśca bhavati, etebhyo 'nugrahaḥ śāntiśca yuṣmāsu varttatāṁ|


tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ parameśvarastān dīpayiṣyati te cānantakālaṁ yāvad rājatvaṁ kariṣyante|


paśya yihūdīyā na santo ye mṛṣāvādinaḥ svān yihūdīyān vadanti teṣāṁ śayatānasamājīyānāṁ kāṁścid aham āneṣyāmi paśya te madājñāta āgatya tava caraṇayoḥ praṇaṁsyanti tvañca mama priyo 'sīti jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्