Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 2:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 he prabhoḥ priyā bhrātaraḥ, yuṣmākaṁ kṛta īśvarasya dhanyavādo'smābhiḥ sarvvadā karttavyo yata īśvara ā prathamād ātmanaḥ pāvanena satyadharmme viśvāsena ca paritrāṇārthaṁ yuṣmān varītavān

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 हे प्रभोः प्रिया भ्रातरः, युष्माकं कृत ईश्वरस्य धन्यवादोऽस्माभिः सर्व्वदा कर्त्तव्यो यत ईश्वर आ प्रथमाद् आत्मनः पावनेन सत्यधर्म्मे विश्वासेन च परित्राणार्थं युष्मान् वरीतवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 হে প্ৰভোঃ প্ৰিযা ভ্ৰাতৰঃ, যুষ্মাকং কৃত ঈশ্ৱৰস্য ধন্যৱাদোঽস্মাভিঃ সৰ্ৱ্ৱদা কৰ্ত্তৱ্যো যত ঈশ্ৱৰ আ প্ৰথমাদ্ আত্মনঃ পাৱনেন সত্যধৰ্ম্মে ৱিশ্ৱাসেন চ পৰিত্ৰাণাৰ্থং যুষ্মান্ ৱৰীতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 হে প্রভোঃ প্রিযা ভ্রাতরঃ, যুষ্মাকং কৃত ঈশ্ৱরস্য ধন্যৱাদোঽস্মাভিঃ সর্ৱ্ৱদা কর্ত্তৱ্যো যত ঈশ্ৱর আ প্রথমাদ্ আত্মনঃ পাৱনেন সত্যধর্ম্মে ৱিশ্ৱাসেন চ পরিত্রাণার্থং যুষ্মান্ ৱরীতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဟေ ပြဘေား ပြိယာ ဘြာတရး, ယုၐ္မာကံ ကၖတ ဤၑွရသျ ဓနျဝါဒေါ'သ္မာဘိး သရွွဒါ ကရ္တ္တဝျော ယတ ဤၑွရ အာ ပြထမာဒ် အာတ္မနး ပါဝနေန သတျဓရ္မ္မေ ဝိၑွာသေန စ ပရိတြာဏာရ္ထံ ယုၐ္မာန် ဝရီတဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 hE prabhOH priyA bhrAtaraH, yuSmAkaM kRta Izvarasya dhanyavAdO'smAbhiH sarvvadA karttavyO yata Izvara A prathamAd AtmanaH pAvanEna satyadharmmE vizvAsEna ca paritrANArthaM yuSmAn varItavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 2:13
42 अन्तरसन्दर्भाः  

vaṁśe trātāramekaṁ sa samutpāditavān svayam|


ādau vāda āsīt sa ca vāda īśvareṇa sārdhamāsīt sa vādaḥ svayamīśvara eva|


yīśurakathayad ahameva satyajīvanarūpapatho mayā na gantā kopi pituḥ samīpaṁ gantuṁ na śaknoti|


tadā kathāmīdṛśīṁ śrutvā bhinnadeśīyā āhlāditāḥ santaḥ prabhoḥ kathāṁ dhanyāṁ dhanyām avadan, yāvanto lokāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan teे vyaśvasan|


teṣām asmākañca madhye kimapi viśeṣaṁ na sthāpayitvā tānadhi svayaṁ pramāṇaṁ dattavān iti yūyaṁ jānītha|


aparañca pūrvvaṁ yūyaṁ pāpasya bhṛtyā āsteti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākṛtiṁ manobhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādo bhavatu|


īśvarasyābhiruciteṣu kena doṣa āropayiṣyate? ya īśvarastān puṇyavata iva gaṇayati kiṁ tena?


tadarthaṁ ribkānāmikayā yoṣitā janaikasmād arthād asmākam ishākaḥ pūrvvapuruṣād garbhe dhṛte tasyāḥ santānayoḥ prasavāt pūrvvaṁ kiñca tayoḥ śubhāśubhakarmmaṇaḥ karaṇāt pūrvvaṁ


īśvarasya jñānād ihalokasya mānavāḥ svajñāneneśvarasya tattvabodhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpena viśvāsinaḥ paritrātuṁ rocitavān|


he nirbbodhā gālātilokāḥ, yuṣmākaṁ madhye kruśe hata iva yīśuḥ khrīṣṭo yuṣmākaṁ samakṣaṁ prakāśita āsīt ato yūyaṁ yathā satyaṁ vākyaṁ na gṛhlītha tathā kenāmuhyata?


yūyam anugrahād viśvāsena paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ,


yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ


ataeva yūyam īśvarasya manobhilaṣitāḥ pavitrāḥ priyāśca lokā iva snehayuktām anukampāṁ hitaiṣitāṁ namratāṁ titikṣāṁ sahiṣṇutāñca paridhaddhvaṁ|


tat sarvvaṁ nirantaraṁ smarāmaśca| he piyabhrātaraḥ, yūyam īśvareṇābhirucitā lokā iti vayaṁ jānīmaḥ|


ya īśvaraḥ svīyarājyāya vibhavāya ca yuṣmān āhūtavān tadupayuktācaraṇāya yuṣmān pravarttitavantaśceti yūyaṁ jānītha|


yasmād īśvaro'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|


yata īśvaro'smān krodhe na niyujyāsmākaṁ prabhunā yīśukhrīṣṭena paritrāṇasyādhikāre niyuुktavān,


he bhrātaraḥ, yuṣmākaṁ kṛte sarvvadā yathāyogyam īśvarasya dhanyavādo 'smābhiḥ karttavyaḥ, yato heto ryuṣmākaṁ viśvāsa uttarottaraṁ varddhate parasparam ekaikasya prema ca bahuphalaṁ bhavati|


yato hetoste paritrāṇaprāptaye satyadharmmasyānurāgaṁ na gṛhītavantastasmāt kāraṇād


yato yāvanto mānavāḥ satyadharmme na viśvasyādharmmeṇa tuṣyanti taiḥ sarvvai rdaṇḍabhājanai rbhavitavyaṁ|


asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān


so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi,


aparaṁ tvam īśvarasya sākṣāt svaṁ parīkṣitam anindanīyakarmmakāriṇañca satyamatasya vākyānāṁ sadvibhajane nipuṇañca darśayituṁ yatasva|


yāni ca dharmmaśāstrāṇi khrīṣṭe yīśau viśvāsena paritrāṇaprāptaye tvāṁ jñāninaṁ karttuṁ śaknuvanti tāni tvaṁ śaiśavakālād avagato'si|


punaśca, yathā, "he prabho pṛthivīmūlam ādau saṁsthāpitaṁ tvayā| tathā tvadīyahastena kṛtaṁ gaganamaṇḍalaṁ|


tasya sṛṣṭavastūnāṁ madhye vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svecchātaḥ satyamatasya vākyenāsmān janayāmāsa|


vayaṁ yad īśvare prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ preṣitavāṁścetyatra prema santiṣṭhate|


asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्