Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 aparañca te lobhāt kāpaṭyavākyai ryuṣmatto lābhaṁ kariṣyante kintu teṣāṁ purātanadaṇḍājñā na vilambate teṣāṁ vināśaśca na nidrāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरञ्च ते लोभात् कापट्यवाक्यै र्युष्मत्तो लाभं करिष्यन्ते किन्तु तेषां पुरातनदण्डाज्ञा न विलम्बते तेषां विनाशश्च न निद्राति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰঞ্চ তে লোভাৎ কাপট্যৱাক্যৈ ৰ্যুষ্মত্তো লাভং কৰিষ্যন্তে কিন্তু তেষাং পুৰাতনদণ্ডাজ্ঞা ন ৱিলম্বতে তেষাং ৱিনাশশ্চ ন নিদ্ৰাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরঞ্চ তে লোভাৎ কাপট্যৱাক্যৈ র্যুষ্মত্তো লাভং করিষ্যন্তে কিন্তু তেষাং পুরাতনদণ্ডাজ্ঞা ন ৱিলম্বতে তেষাং ৱিনাশশ্চ ন নিদ্রাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရဉ္စ တေ လောဘာတ် ကာပဋျဝါကျဲ ရျုၐ္မတ္တော လာဘံ ကရိၐျန္တေ ကိန္တု တေၐာံ ပုရာတနဒဏ္ဍာဇ္ဉာ န ဝိလမ္ဗတေ တေၐာံ ဝိနာၑၑ္စ န နိဒြာတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparanjca tE lObhAt kApaTyavAkyai ryuSmattO lAbhaM kariSyantE kintu tESAM purAtanadaNPAjnjA na vilambatE tESAM vinAzazca na nidrAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:3
43 अन्तरसन्दर्भाः  

hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyamekaṁ svadharmmāvalambinaṁ karttuṁ sāgaraṁ bhūmaṇḍalañca pradakṣiṇīkurutha,


yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pṛthivyāṁ kimīdṛśaṁ viśvāsaṁ prāpsyati?


ataeva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadoṣaṁ dhṛtvā taṁ deśādhipasya sādhuveśadhāriṇaścarān tasya samīpe preṣayāmāsuḥ|


etatkathāyāḥ kathanakāle dvādaśaśiṣyāṇāṁ madhye gaṇito yihūdānāmā janatāsahitasteṣām agre calitvā yīśoścumbanārthaṁ tadantikam āyayau|


vaṇijāṁ mudrādi vikīryya āsanāni nyūbjīkṛtya pārāvatavikrayibhyo'kathayad asmāt sthānāt sarvāṇyetāni nayata, mama pitugṛhaṁ vāṇijyagṛhaṁ mā kārṣṭa|


yatastādṛśā lokā asmākaṁ prabho ryīśukhrīṣṭasya dāsā iti nahi kintu svodarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalokānāṁ manāṁsi mohayanti|


anye bahavo lokā yadvad īśvarasya vākyaṁ mṛṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāveneśvarasya sākṣād īśvarasyādeśāt khrīṣṭena kathāṁ bhāṣāmahe|


vayaṁ kadāpi stutivādino nābhavāmeti yūyaṁ jānītha kadāpi chalavastreṇa lobhaṁ nācchādayāmetyasmin īśvaraḥ sākṣī vidyate|


śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavedanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhāro na lapsyate|


na madyapena na prahārakeṇa kintu mṛdubhāvena nirvvivādena nirlobhena


tadvat paricārakairapi vinītai rdvividhavākyarahitai rbahumadyapāne 'nāsaktai rnirlobhaiśca bhavitavyaṁ,


tādṛśād bhāvād īrṣyāvirodhāpavādaduṣṭāsūyā bhraṣṭamanasāṁ satyajñānahīnānām īśvarabhaktiṁ lābhopāyam iva manyamānānāṁ lokānāṁ vivādāśca jāyante tādṛśebhyo lokebhyastvaṁ pṛthak tiṣṭha|


teṣāñca vāgrodha āvaśyako yataste kutsitalābhasyāśayānucitāni vākyāni śikṣayanto nikhilaparivārāṇāṁ sumatiṁ nāśayanti|


yato hetoradyakṣeṇeśvarasya gṛhādyakṣeṇevānindanīyena bhavitavyaṁ| tena svecchācāriṇā krodhinā pānāsaktena prahārakeṇa lobhinā vā na bhavitavyaṁ


te cāviśvāsād vākyena skhalanti skhalane ca niyuktāḥ santi|


yuṣmākaṁ madhyavarttī ya īśvarasya meṣavṛndo yūyaṁ taṁ pālayata tasya vīkṣaṇaṁ kuruta ca, āvaśyakatvena nahi kintu svecchāto na va kulobhena kintvicchukamanasā|


yato 'smākaṁ prabho ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayanto vayaṁ kalpitānyupākhyānānyanvagacchāmeti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇo bhūtvā bhāṣitavantaḥ|


aparaṁ pūrvvakāle yathā lokānāṁ madhye mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhye'pi mithyāśikṣakā upasthāsyanti, te sveṣāṁ kretāraṁ prabhum anaṅgīkṛtya satvaraṁ vināśaṁ sveṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam āneṣyanti|


prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān roddhuṁ pārayati,


tān dhik, te kābilo mārge caranti pāritoṣikasyāśāto biliyamo bhrāntimanudhāvanti korahasya durmmukhatvena vinaśyanti ca|


sarvvān prati vicārājñāsādhanāyāgamiṣyati| tadā cādhārmmikāḥ sarvve jātā yairaparādhinaḥ| vidharmmakarmmaṇāṁ teṣāṁ sarvveṣāmeva kāraṇāt| tathā tadvaiparītyenāpyadharmmācāripāpināṁ| uktakaṭhoravākyānāṁ sarvveṣāmapi kāraṇāt| parameśena doṣitvaṁ teṣāṁ prakāśayiṣyate||


te vākkalahakāriṇaḥ svabhāgyanindakāḥ svecchācāriṇo darpavādimukhaviśiṣṭā lābhārthaṁ manuṣyastāvakāśca santi|


yasmād etadrūpadaṇḍaprāptaye pūrvvaṁ likhitāḥ kecijjanā asmān upasṛptavantaḥ, te 'dhārmmikalokā asmākam īśvarasyānugrahaṁ dhvajīkṛtya lampaṭatām ācaranti, advitīyo 'dhipati ryo 'smākaṁ prabhu ryīśukhrīṣṭastaṁ nāṅgīkurvvanti|


aparaṁ sidomam amorā tannikaṭasthanagarāṇi caiteṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kṛtavanto viṣamamaithunasya ceṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dṛṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्