Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 ime nirjalāni prasravaṇāni pracaṇḍavāyunā cālitā meghāśca teṣāṁ kṛte nityasthāyī ghoratarāndhakāraḥ sañcito 'sti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 इमे निर्जलानि प्रस्रवणानि प्रचण्डवायुना चालिता मेघाश्च तेषां कृते नित्यस्थायी घोरतरान्धकारः सञ्चितो ऽस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ইমে নিৰ্জলানি প্ৰস্ৰৱণানি প্ৰচণ্ডৱাযুনা চালিতা মেঘাশ্চ তেষাং কৃতে নিত্যস্থাযী ঘোৰতৰান্ধকাৰঃ সঞ্চিতো ঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ইমে নির্জলানি প্রস্রৱণানি প্রচণ্ডৱাযুনা চালিতা মেঘাশ্চ তেষাং কৃতে নিত্যস্থাযী ঘোরতরান্ধকারঃ সঞ্চিতো ঽস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဣမေ နိရ္ဇလာနိ ပြသြဝဏာနိ ပြစဏ္ဍဝါယုနာ စာလိတာ မေဃာၑ္စ တေၐာံ ကၖတေ နိတျသ္ထာယီ ဃောရတရာန္ဓကာရး သဉ္စိတော 'သ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 imE nirjalAni prasravaNAni pracaNPavAyunA cAlitA mEghAzca tESAM kRtE nityasthAyI ghOratarAndhakAraH sanjcitO 'sti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:17
11 अन्तरसन्दर्भाः  

tadā rājā nijānucarān avadat, etasya karacaraṇān baddhā yatra rodanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisre taṁ nikṣipata|


aparaṁ yūyaṁ tamakarmmaṇyaṁ dāsaṁ nītvā yatra sthāne krandanaṁ dantagharṣaṇañca vidyete, tasmin bahirbhūtatamasi nikṣipata|


kintu yatra sthāne rodanadantagharṣaṇe bhavatastasmin bahirbhūtatamisre rājyasya santānā nikṣesyante|


ataeva mānuṣāṇāṁ cāturīto bhramakadhūrttatāyāśchalācca jātena sarvveṇa śikṣāvāyunā vayaṁ yad bālakā iva dolāyamānā na bhrāmyāma ityasmābhi ryatitavyaṁ,


aparañca spṛśyaḥ parvvataḥ prajvalito vahniḥ kṛṣṇāvarṇo megho 'ndhakāro jhañbhśa tūrīvādyaṁ vākyānāṁ śabdaśca naiteṣāṁ sannidhau yūyam āgatāḥ|


īśvaraḥ kṛtapāpān dūtān na kṣamitvā timiraśṛṅkhalaiḥ pātāle ruddhvā vicārārthaṁ samarpitavān|


ye ca svargadūtāḥ svīyakartṛtvapade na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramaye 'dhaḥsthāne sadāsthāyibhi rbandhanairabadhnāt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्