Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 9:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 aparamapi vyāharāmi kenacit kṣudrabhāvena bījeṣūpteṣu svalpāni śasyāni karttiṣyante, kiñca kenacid bahudabhavena bījeṣūpteṣu bahūni śasyāni karttiṣyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অপৰমপি ৱ্যাহৰামি কেনচিৎ ক্ষুদ্ৰভাৱেন বীজেষূপ্তেষু স্ৱল্পানি শস্যানি কৰ্ত্তিষ্যন্তে, কিঞ্চ কেনচিদ্ বহুদভৱেন বীজেষূপ্তেষু বহূনি শস্যানি কৰ্ত্তিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অপরমপি ৱ্যাহরামি কেনচিৎ ক্ষুদ্রভাৱেন বীজেষূপ্তেষু স্ৱল্পানি শস্যানি কর্ত্তিষ্যন্তে, কিঞ্চ কেনচিদ্ বহুদভৱেন বীজেষূপ্তেষু বহূনি শস্যানি কর্ত্তিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အပရမပိ ဝျာဟရာမိ ကေနစိတ် က္ၐုဒြဘာဝေန ဗီဇေၐူပ္တေၐု သွလ္ပာနိ ၑသျာနိ ကရ္တ္တိၐျန္တေ, ကိဉ္စ ကေနစိဒ် ဗဟုဒဘဝေန ဗီဇေၐူပ္တေၐု ဗဟူနိ ၑသျာနိ ကရ္တ္တိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 aparamapi vyAharAmi kEnacit kSudrabhAvEna bIjESUptESu svalpAni zasyAni karttiSyantE, kinjca kEnacid bahudabhavEna bIjESUptESu bahUni zasyAni karttiSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 9:6
20 अन्तरसन्दर्भाः  

dānānidatta tasmād yūyaṁ dānāni prāpsyatha, varañca lokāḥ parimāṇapātraṁ pradalayya sañcālya proñcālya paripūryya yuṣmākaṁ kroḍeṣu samarpayiṣyanti; yūyaṁ yena parimāṇena parimātha tenaiva parimāṇena yuṣmatkṛte parimāsyate|


mamābhipretamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyo'ham āpalloḥ śiṣyo'haṁ kaiphāḥ śiṣyo'haṁ khrīṣṭasya śiṣyo'hamiti ca|


idānīṁ khrīṣṭo mṛtyudaśāta utthāpito mahānidrāgatānāṁ madhye prathamaphalasvarūpo jātaśca|


he bhrātaro'hamidaṁ bravīmi, itaḥ paraṁ samayo'tīva saṁkṣiptaḥ,


bījaṁ bhejanīyam annañca vaptre yena viśrāṇyate sa yuṣmabhyam api bījaṁ viśrāṇya bahulīkariṣyati yuṣmākaṁ dharmmaphalāni varddhayiṣyati ca|


ataḥ prāk pratijñātaṁ yuṣmākaṁ dānaṁ yat sañcitaṁ bhavet tacca yad grāhakatāyāḥ phalam abhūtvā dānaśīlatāyā eva phalaṁ bhavet tadarthaṁ mamāgre gamanāya tatsañcayanāya ca tān bhrātṛn ādeṣṭumahaṁ prayojanam amanye|


ataevāhaṁ vadāmi, īśvareṇa yo niyamaḥ purā khrīṣṭamadhi niracāyi tataḥ paraṁ triṁśadadhikacatuḥśatavatsareṣu gateṣu sthāpitā vyavasthā taṁ niyamaṁ nirarthakīkṛtya tadīyapratijñā loptuṁ na śaknoti|


ahaṁ bravīmi yūyam ātmikācāraṁ kuruta śārīrikābhilāṣaṁ mā pūrayata|


yuṣmān ahaṁ prabhunedaṁ bravīmyādiśāmi ca, anye bhinnajātīyā iva yūyaṁ pūna rmācarata|


ko'pi yuṣmān vinayavākyena yanna vañcayet tadartham etāni mayā kathyante|


yato yuṣmābhiḥ pavitralokānāṁ ya upakāro 'kāri kriyate ca teneśvarasya nāmne prakāśitaṁ prema śramañca vismarttum īśvaro'nyāyakārī na bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्