Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 9:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 ataḥ prāk pratijñātaṁ yuṣmākaṁ dānaṁ yat sañcitaṁ bhavet tacca yad grāhakatāyāḥ phalam abhūtvā dānaśīlatāyā eva phalaṁ bhavet tadarthaṁ mamāgre gamanāya tatsañcayanāya ca tān bhrātṛn ādeṣṭumahaṁ prayojanam amanye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अतः प्राक् प्रतिज्ञातं युष्माकं दानं यत् सञ्चितं भवेत् तच्च यद् ग्राहकतायाः फलम् अभूत्वा दानशीलताया एव फलं भवेत् तदर्थं ममाग्रे गमनाय तत्सञ्चयनाय च तान् भ्रातृन् आदेष्टुमहं प्रयोजनम् अमन्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অতঃ প্ৰাক্ প্ৰতিজ্ঞাতং যুষ্মাকং দানং যৎ সঞ্চিতং ভৱেৎ তচ্চ যদ্ গ্ৰাহকতাযাঃ ফলম্ অভূৎৱা দানশীলতাযা এৱ ফলং ভৱেৎ তদৰ্থং মমাগ্ৰে গমনায তৎসঞ্চযনায চ তান্ ভ্ৰাতৃন্ আদেষ্টুমহং প্ৰযোজনম্ অমন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অতঃ প্রাক্ প্রতিজ্ঞাতং যুষ্মাকং দানং যৎ সঞ্চিতং ভৱেৎ তচ্চ যদ্ গ্রাহকতাযাঃ ফলম্ অভূৎৱা দানশীলতাযা এৱ ফলং ভৱেৎ তদর্থং মমাগ্রে গমনায তৎসঞ্চযনায চ তান্ ভ্রাতৃন্ আদেষ্টুমহং প্রযোজনম্ অমন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အတး ပြာက် ပြတိဇ္ဉာတံ ယုၐ္မာကံ ဒါနံ ယတ် သဉ္စိတံ ဘဝေတ် တစ္စ ယဒ် ဂြာဟကတာယား ဖလမ် အဘူတွာ ဒါနၑီလတာယာ ဧဝ ဖလံ ဘဝေတ် တဒရ္ထံ မမာဂြေ ဂမနာယ တတ္သဉ္စယနာယ စ တာန် ဘြာတၖန် အာဒေၐ္ဋုမဟံ ပြယောဇနမ် အမနျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 ataH prAk pratijnjAtaM yuSmAkaM dAnaM yat sanjcitaM bhavEt tacca yad grAhakatAyAH phalam abhUtvA dAnazIlatAyA Eva phalaM bhavEt tadarthaM mamAgrE gamanAya tatsanjcayanAya ca tAn bhrAtRn AdESTumahaM prayOjanam amanyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 9:5
11 अन्तरसन्दर्भाः  

mamāgamanakāle yad arthasaṁgraho na bhavet tannimittaṁ yuṣmākamekaikena svasampadānusārāt sañcayaṁ kṛtvā saptāhasya prathamadivase svasamīpe kiñcit nikṣipyatāṁ|


ato hetostvaṁ yathārabdhavān tathaiva karinthināṁ madhye'pi tad dānagrahaṇaṁ sādhayeti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi|


kiñcaitasmin yuṣmān adhyasmākaṁ ślāghā yad atathyā na bhavet yūyañca mama vākyānusārād yad udyatāstiṣṭheta tadarthameva te bhrātaro mayā preṣitāḥ|


aparamapi vyāharāmi kenacit kṣudrabhāvena bījeṣūpteṣu svalpāni śasyāni karttiṣyante, kiñca kenacid bahudabhavena bījeṣūpteṣu bahūni śasyāni karttiṣyante|


ahaṁ yad dānaṁ mṛgaye tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mṛgaye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्