Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 uktakāraṇād vayaṁ sāntvanāṁ prāptāḥ; tāñca sāntvanāṁ vināvaro mahāhlādastītasyāhlādādasmābhi rlabdhaḥ, yatastasyātmā sarvvai ryuṣmābhistṛptaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 उक्तकारणाद् वयं सान्त्वनां प्राप्ताः; ताञ्च सान्त्वनां विनावरो महाह्लादस्तीतस्याह्लादादस्माभि र्लब्धः, यतस्तस्यात्मा सर्व्वै र्युष्माभिस्तृप्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 উক্তকাৰণাদ্ ৱযং সান্ত্ৱনাং প্ৰাপ্তাঃ; তাঞ্চ সান্ত্ৱনাং ৱিনাৱৰো মহাহ্লাদস্তীতস্যাহ্লাদাদস্মাভি ৰ্লব্ধঃ, যতস্তস্যাত্মা সৰ্ৱ্ৱৈ ৰ্যুষ্মাভিস্তৃপ্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 উক্তকারণাদ্ ৱযং সান্ত্ৱনাং প্রাপ্তাঃ; তাঞ্চ সান্ত্ৱনাং ৱিনাৱরো মহাহ্লাদস্তীতস্যাহ্লাদাদস্মাভি র্লব্ধঃ, যতস্তস্যাত্মা সর্ৱ্ৱৈ র্যুষ্মাভিস্তৃপ্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဥက္တကာရဏာဒ် ဝယံ သာန္တွနာံ ပြာပ္တား; တာဉ္စ သာန္တွနာံ ဝိနာဝရော မဟာဟ္လာဒသ္တီတသျာဟ္လာဒါဒသ္မာဘိ ရ္လဗ္ဓး, ယတသ္တသျာတ္မာ သရွွဲ ရျုၐ္မာဘိသ္တၖပ္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 uktakAraNAd vayaM sAntvanAM prAptAH; tAnjca sAntvanAM vinAvarO mahAhlAdastItasyAhlAdAdasmAbhi rlabdhaH, yatastasyAtmA sarvvai ryuSmAbhistRptaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:13
16 अन्तरसन्दर्भाः  

ye janā ānandanti taiḥ sārddham ānandata ye ca rudanti taiḥ saha rudita|


tadarthaṁ yūyaṁ matkṛta īśvarāya prārthayamāṇā yatadhvaṁ tenāham īśvarecchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|


tasmād ekasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tena saha pīḍyante, ekasya samādare jāte ca sarvvāṇi tena saha saṁhṛṣyanti|


yūyaṁ jāgṛta viśvāse susthirā bhavata pauruṣaṁ prakāśayata balavanto bhavata|


tai ryuṣmākaṁ mama ca manāṁsyāpyāyitāni| tasmāt tādṛśā lokā yuṣmābhiḥ sammantavyāḥ|


satyapi svabhrātustītasyāvidyamānatvāt madīyātmanaḥ kāpi śānti rna babhūva, tasmād ahaṁ tān visarjjanaṁ yācitvā mākidaniyādeśaṁ gantuṁ prasthānam akaravaṁ|


mama yo harṣaḥ sa yuṣmākaṁ sarvveṣāṁ harṣa eveti niścitaṁ mayābodhi; ataeva yairahaṁ harṣayitavyastai rmadupasthitisamaye yanmama śoko na jāyeta tadarthameva yuṣmabhyam etādṛśaṁ patraṁ mayā likhitaṁ|


pūrvvaṁ tasya samīpe'haṁ yuṣmābhiryad aślāghe tena nālajje kintu vayaṁ yadvad yuṣmān prati satyabhāvena sakalam abhāṣāmahi tadvat tītasya samīpe'smākaṁ ślāghanamapi satyaṁ jātaṁ|


yūyaṁ kīdṛk tasyājñā apālayata bhayakampābhyāṁ taṁ gṛhītavantaścaitasya smaraṇād yuṣmāsu tasya sneho bāhulyena varttate|


kintu namrāṇāṁ sāntvayitā ya īśvaraḥ sa tītasyāgamanenāsmān asāntvayat|


ataeva yūyaṁ taṁ vilokya yat punarānandeta mamāpi duḥkhasya hrāso yad bhavet tadartham ahaṁ tvarayā tam apreṣayaṁ|


prabhuranīṣipharasya parivārān prati kṛpāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān


bho bhrātaḥ, prabhoḥ kṛte mama vāñchāṁ pūraya khrīṣṭasya kṛte mama prāṇān āpyāyaya|


he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|


viśeṣato yūyaṁ sarvva ekamanasaḥ paraduḥkhai rduḥkhitā bhrātṛpramiṇaḥ kṛpāvantaḥ prītibhāvāśca bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्