Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 7:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 yenāparāddhaṁ tasya kṛte kiṁvā yasyāparāddhaṁ tasya kṛte mayā patram alekhi tannahi kintu yuṣmānadhyasmākaṁ yatno yad īśvarasya sākṣād yuṣmatsamīpe prakāśeta tadarthameva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 येनापराद्धं तस्य कृते किंवा यस्यापराद्धं तस्य कृते मया पत्रम् अलेखि तन्नहि किन्तु युष्मानध्यस्माकं यत्नो यद् ईश्वरस्य साक्षाद् युष्मत्समीपे प्रकाशेत तदर्थमेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যেনাপৰাদ্ধং তস্য কৃতে কিংৱা যস্যাপৰাদ্ধং তস্য কৃতে মযা পত্ৰম্ অলেখি তন্নহি কিন্তু যুষ্মানধ্যস্মাকং যত্নো যদ্ ঈশ্ৱৰস্য সাক্ষাদ্ যুষ্মৎসমীপে প্ৰকাশেত তদৰ্থমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যেনাপরাদ্ধং তস্য কৃতে কিংৱা যস্যাপরাদ্ধং তস্য কৃতে মযা পত্রম্ অলেখি তন্নহি কিন্তু যুষ্মানধ্যস্মাকং যত্নো যদ্ ঈশ্ৱরস্য সাক্ষাদ্ যুষ্মৎসমীপে প্রকাশেত তদর্থমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယေနာပရာဒ္ဓံ တသျ ကၖတေ ကိံဝါ ယသျာပရာဒ္ဓံ တသျ ကၖတေ မယာ ပတြမ် အလေခိ တန္နဟိ ကိန္တု ယုၐ္မာနဓျသ္မာကံ ယတ္နော ယဒ် ဤၑွရသျ သာက္ၐာဒ် ယုၐ္မတ္သမီပေ ပြကာၑေတ တဒရ္ထမေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yEnAparAddhaM tasya kRtE kiMvA yasyAparAddhaM tasya kRtE mayA patram alEkhi tannahi kintu yuSmAnadhyasmAkaM yatnO yad Izvarasya sAkSAd yuSmatsamIpE prakAzEta tadarthamEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 7:12
8 अन्तरसन्दर्भाः  

etasya kāraṇaṁ kiṁ? yuṣmāsu mama prema nāstyetat kiṁ tatkāraṇaṁ? tad īśvaro vetti|


tādṛśaṁ naimittikaṁ duḥkhaṁ vināhaṁ pratidinam ākulo bhavāmi sarvvāsāṁ samitīnāṁ cintā ca mayi varttate|


anye bahavo lokā yadvad īśvarasya vākyaṁ mṛṣāśikṣayā miśrayanti vayaṁ tadvat tanna miśrayantaḥ saralabhāveneśvarasya sākṣād īśvarasyādeśāt khrīṣṭena kathāṁ bhāṣāmahe|


yūyaṁ sarvvakarmmaṇi mamādeśaṁ gṛhlītha na veti parīkṣitum ahaṁ yuṣmān prati likhitavān|


ahaṁ patreṇa yuṣmān śokayuktān kṛtavān ityasmād anvatapye kintvadhunā nānutapye| tena patreṇa yūyaṁ kṣaṇamātraṁ śokayuktībhūtā iti mayā dṛśyate|


yata ātmaparivārān śāsituṁ yo na śaknoti teneśvarasya samitestattvāvadhāraṇaṁ kathaṁ kāriṣyate?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्