Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyatheti sarvvaśaktimatā parameśvareṇoktaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 युष्माकं पिता भविष्यामि च, यूयञ्च मम कन्यापुत्रा भविष्यथेति सर्व्वशक्तिमता परमेश्वरेणोक्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যুষ্মাকং পিতা ভৱিষ্যামি চ, যূযঞ্চ মম কন্যাপুত্ৰা ভৱিষ্যথেতি সৰ্ৱ্ৱশক্তিমতা পৰমেশ্ৱৰেণোক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যুষ্মাকং পিতা ভৱিষ্যামি চ, যূযঞ্চ মম কন্যাপুত্রা ভৱিষ্যথেতি সর্ৱ্ৱশক্তিমতা পরমেশ্ৱরেণোক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယုၐ္မာကံ ပိတာ ဘဝိၐျာမိ စ, ယူယဉ္စ မမ ကနျာပုတြာ ဘဝိၐျထေတိ သရွွၑက္တိမတာ ပရမေၑွရေဏောက္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yuSmAkaM pitA bhaviSyAmi ca, yUyanjca mama kanyAputrA bhaviSyathEti sarvvazaktimatA paramEzvarENOktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:18
21 अन्तरसन्दर्भाः  

tathāpi ye ye tamagṛhlan arthāt tasya nāmni vyaśvasan tebhya īśvarasya putrā bhavitum adhikāram adadāt|


yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apekṣate|


yata īśvaro bahubhrātṛṇāṁ madhye svaputraṁ jyeṣṭhaṁ karttum icchan yān pūrvvaṁ lakṣyīkṛtavān tān tasya pratimūrtyāḥ sādṛśyaprāptyarthaṁ nyayuṁkta|


khrīṣṭe yīśau viśvasanāt sarvve yūyam īśvarasya santānā jātāḥ|


yīśunā khrīṣṭena svasya nimittaṁ putratvapade'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|


varttamāno bhūto bhaviṣyaṁśca yaḥ sarvvaśaktimān prabhuḥ parameśvaraḥ sa gadati, ahameva kaḥ kṣaścārthata ādirantaśca|


tasyā antara ekamapi mandiraṁ mayā na dṛṣṭaṁ sataḥ sarvvaśaktimān prabhuḥ parameśvaro meṣaśāvakaśca svayaṁ tasya mandiraṁ|


yo jayati sa sarvveṣām adhikārī bhaviṣyati, ahañca tasyeśvaro bhaviṣyāmi sa ca mama putro bhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्