Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 6:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 he karinthinaḥ, yuṣmākaṁ prati mamāsyaṁ muktaṁ mamāntaḥkaraṇāñca vikasitaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 हे करिन्थिनः, युष्माकं प्रति ममास्यं मुक्तं ममान्तःकरणाञ्च विकसितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 হে কৰিন্থিনঃ, যুষ্মাকং প্ৰতি মমাস্যং মুক্তং মমান্তঃকৰণাঞ্চ ৱিকসিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 হে করিন্থিনঃ, যুষ্মাকং প্রতি মমাস্যং মুক্তং মমান্তঃকরণাঞ্চ ৱিকসিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဟေ ကရိန္ထိနး, ယုၐ္မာကံ ပြတိ မမာသျံ မုက္တံ မမာန္တးကရဏာဉ္စ ဝိကသိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 hE karinthinaH, yuSmAkaM prati mamAsyaM muktaM mamAntaHkaraNAnjca vikasitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 6:11
20 अन्तरसन्दर्भाः  

tadghaṭanātaḥ paraṁ paula āthīnīnagarād yātrāṁ kṛtvā karinthanagaram āgacchat|


tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavo lokāśca samākarṇya viśvasya majjitā abhavan|


aparañca yuṣmāsu bahu prīyamāṇo'pyahaṁ yadi yuṣmatto'lpaṁ prama labhe tathāpi yuṣmākaṁ prāṇarakṣārthaṁ sānandaṁ bahu vyayaṁ sarvvavyayañca kariṣyāmi|


vastutastu bahukleśasya manaḥpīḍāyāśca samaye'haṁ bahvaśrupātena patramekaṁ likhitavān yuṣmākaṁ śokārthaṁ tannahi kintu yuṣmāsu madīyapremabāhulyasya jñāpanārthaṁ|


he nirbbodhā gālātilokāḥ, yuṣmākaṁ madhye kruśe hata iva yīśuḥ khrīṣṭo yuṣmākaṁ samakṣaṁ prakāśita āsīt ato yūyaṁ yathā satyaṁ vākyaṁ na gṛhlītha tathā kenāmuhyata?


he bhrātaraḥ, ahaṁ yādṛśo'smi yūyamapi tādṛśā bhavateti prārthaye yato'hamapi yuṣmattulyo'bhavaṁ yuṣmābhi rmama kimapi nāparāddhaṁ|


ahañca yasya susaṁvādasya śṛṅkhalabaddhaḥ pracārakadūto'smi tam upayuktenotsāhena pracārayituṁ yathā śaknuyāṁ


dāsamuktayo ryena yat satkarmma kriyate tena tasya phalaṁ prabhuto lapsyata iti jānīta ca|


aparam ahaṁ khrīṣṭayīśoḥ snehavat snehena yuṣmān kīdṛśaṁ kāṅkṣāmi tadadhīśvaro mama sākṣī vidyate|


he philipīyalokāḥ, susaṁvādasyodayakāle yadāhaṁ mākidaniyādeśāt pratiṣṭhe tadā kevalān yuṣmān vināparayā kayāpi samityā saha dānādānayo rmama ko'pi sambandho nāsīd iti yūyamapi jānītha|


paśyāhaṁ tūrṇam āgacchāmi, ekaikasmai svakriyānuyāyiphaladānārthaṁ maddātavyaphalaṁ mama samavartti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्