Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:12 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

12 anena vayaṁ yuṣmākaṁ sannidhau punaḥ svān praśaṁsāma iti nahi kintu ye mano vinā mukhaiḥ ślāghante tebhyaḥ pratyuttaradānāya yūyaṁ yathāsmābhiḥ ślāghituṁ śaknutha tādṛśam upāyaṁ yuṣmabhyaṁ vitarāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अनेन वयं युष्माकं सन्निधौ पुनः स्वान् प्रशंसाम इति नहि किन्तु ये मनो विना मुखैः श्लाघन्ते तेभ्यः प्रत्युत्तरदानाय यूयं यथास्माभिः श्लाघितुं शक्नुथ तादृशम् उपायं युष्मभ्यं वितरामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অনেন ৱযং যুষ্মাকং সন্নিধৌ পুনঃ স্ৱান্ প্ৰশংসাম ইতি নহি কিন্তু যে মনো ৱিনা মুখৈঃ শ্লাঘন্তে তেভ্যঃ প্ৰত্যুত্তৰদানায যূযং যথাস্মাভিঃ শ্লাঘিতুং শক্নুথ তাদৃশম্ উপাযং যুষ্মভ্যং ৱিতৰামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অনেন ৱযং যুষ্মাকং সন্নিধৌ পুনঃ স্ৱান্ প্রশংসাম ইতি নহি কিন্তু যে মনো ৱিনা মুখৈঃ শ্লাঘন্তে তেভ্যঃ প্রত্যুত্তরদানায যূযং যথাস্মাভিঃ শ্লাঘিতুং শক্নুথ তাদৃশম্ উপাযং যুষ্মভ্যং ৱিতরামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အနေန ဝယံ ယုၐ္မာကံ သန္နိဓော် ပုနး သွာန် ပြၑံသာမ ဣတိ နဟိ ကိန္တု ယေ မနော ဝိနာ မုခဲး ၑ္လာဃန္တေ တေဘျး ပြတျုတ္တရဒါနာယ ယူယံ ယထာသ္မာဘိး ၑ္လာဃိတုံ ၑက္နုထ တာဒၖၑမ် ဥပါယံ ယုၐ္မဘျံ ဝိတရာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 anEna vayaM yuSmAkaM sannidhau punaH svAn prazaMsAma iti nahi kintu yE manO vinA mukhaiH zlAghantE tEbhyaH pratyuttaradAnAya yUyaM yathAsmAbhiH zlAghituM zaknutha tAdRzam upAyaM yuSmabhyaM vitarAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:12
13 अन्तरसन्दर्भाः  

yūyamitaḥ pūrvvamapyasmān aṁśato gṛhītavantaḥ, yataḥ prabho ryīśukhrīṣṭasya dine yadvad yuṣmāsvasmākaṁ ślāghā tadvad asmāsu yuṣmākamapi ślāghā bhaviṣyati|


svapraśaṁsakānāṁ keṣāñcinmadhye svān gaṇayituṁ taiḥ svān upamātuṁ vā vayaṁ pragalbhā na bhavāmaḥ, yataste svaparimāṇena svān parimimate svaiśca svān upamibhate tasmāt nirbbodhā bhavanti ca|


svena yaḥ praśaṁsyate sa parīkṣito nahi kintu prabhunā yaḥ praśaṁsyate sa eva parīkṣitaḥ|


yad dṛṣṭigocaraṁ tad yuṣmābhi rdṛśyatāṁ| ahaṁ khrīṣṭasya loka iti svamanasi yena vijñāyate sa yathā khrīṣṭasya bhavati vayam api tathā khrīṣṭasya bhavāma iti punarvivicya tena budhyatāṁ|


yuṣmākaṁ nipātāya tannahi kintu niṣṭhāyai prabhunā dattaṁ yadasmākaṁ sāmarthyaṁ tena yadyapi kiñcid adhikaṁ ślāghe tathāpi tasmānna trapiṣye|


etenātmaślāghanenāhaṁ nirbbodha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yato mama praśaṁsā yuṣmābhireva karttavyāsīt| yadyapyam agaṇyo bhaveyaṁ tathāpi mukhyatamebhyaḥ preritebhyaḥ kenāpi prakāreṇa nāhaṁ nyūno'smi|


vayaṁ kim ātmapraśaṁsanaṁ punarārabhāmahe? yuṣmān prati yuṣmatto vā pareṣāṁ keṣāñcid ivāsmākamapi kiṁ praśaṁsāpatreṣu prayojanam āste?


kintu pracurasahiṣṇutā kleśo dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramo jāgaraṇam upavasanaṁ


tena ca matto'rthato yuṣmatsamīpe mama punarupasthitatvāt yūyaṁ khrīṣṭena yīśunā bahutaram āhlādaṁ lapsyadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्