Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 yasmāt śarīrāvasthāyām ekaikena kṛtānāṁ karmmaṇāṁ śubhāśubhaphalaprāptaye sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वैस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যস্মাৎ শৰীৰাৱস্থাযাম্ একৈকেন কৃতানাং কৰ্ম্মণাং শুভাশুভফলপ্ৰাপ্তযে সৰ্ৱ্ৱৈস্মাভিঃ খ্ৰীষ্টস্য ৱিচাৰাসনসম্মুখ উপস্থাতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যস্মাৎ শরীরাৱস্থাযাম্ একৈকেন কৃতানাং কর্ম্মণাং শুভাশুভফলপ্রাপ্তযে সর্ৱ্ৱৈস্মাভিঃ খ্রীষ্টস্য ৱিচারাসনসম্মুখ উপস্থাতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယသ္မာတ် ၑရီရာဝသ္ထာယာမ် ဧကဲကေန ကၖတာနာံ ကရ္မ္မဏာံ ၑုဘာၑုဘဖလပြာပ္တယေ သရွွဲသ္မာဘိး ခြီၐ္ဋသျ ဝိစာရာသနသမ္မုခ ဥပသ္ထာတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yasmAt zarIrAvasthAyAm EkaikEna kRtAnAM karmmaNAM zubhAzubhaphalaprAptayE sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:10
38 अन्तरसन्दर्भाः  

manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāveṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


jīvitamṛtobhayalokānāṁ vicāraṁ karttum īśvaro yaṁ niyuktavān sa eva sa janaḥ, imāṁ kathāṁ pracārayituṁ tasmin pramāṇaṁ dātuñca so'smān ājñāpayat|


yataḥ svaniyuktena puruṣeṇa yadā sa pṛthivīsthānāṁ sarvvalokānāṁ vicāraṁ kariṣyati taddinaṁ nyarūpayat; tasya śmaśānotthāpanena tasmin sarvvebhyaḥ pramāṇaṁ prādāt|


yasmin dine mayā prakāśitasya susaṁvādasyānusārād īśvaro yīśukhrīṣṭena mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhṛtvā vicārayiṣyati tasmin vicāradine tat prakāśiṣyate|


yuṣmākaṁ śārīrikyā durbbalatāyā heto rmānavavad aham etad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmedhyayo rbhṛtyatve nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhṛtyatve nijāṅgāni samarpayata|


ata upayuktasamayāt pūrvvam arthataḥ prabhorāgamanāt pūrvvaṁ yuṣmābhi rvicāro na kriyatāṁ| prabhurāgatya timireṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ekaikasya praśaṁsā bhaviṣyati|


yuṣmān doṣiṇaḥ karttamahaṁ vākyametad vadāmīti nahi yuṣmābhiḥ saha jīvanāya maraṇāya vā vayaṁ yuṣmān svāntaḥkaraṇai rdhārayāma iti pūrvvaṁ mayoktaṁ|


dāsamuktayo ryena yat satkarmma kriyate tena tasya phalaṁ prabhuto lapsyata iti jānīta ca|


aparaṁ yathā mānuṣasyaikakṛtvo maraṇaṁ tat paścād vicāro nirūpito'sti,


kintu yo jīvatāṁ mṛtānāñca vicāraṁ karttum udyato'sti tasmai tairuttaraṁ dāyiṣyate|


tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|


paśyāhaṁ tūrṇam āgacchāmi, ekaikasmai svakriyānuyāyiphaladānārthaṁ maddātavyaphalaṁ mama samavartti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्