Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 aparaṁ tad dhanam asmābhi rmṛṇmayeṣu bhājaneṣu dhāryyate yataḥ sādbhutā śakti rnāsmākaṁ kintvīśvarasyaiveti jñātavyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरं तद् धनम् अस्माभि र्मृण्मयेषु भाजनेषु धार्य्यते यतः साद्भुता शक्ति र्नास्माकं किन्त्वीश्वरस्यैवेति ज्ञातव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰং তদ্ ধনম্ অস্মাভি ৰ্মৃণ্মযেষু ভাজনেষু ধাৰ্য্যতে যতঃ সাদ্ভুতা শক্তি ৰ্নাস্মাকং কিন্ত্ৱীশ্ৱৰস্যৈৱেতি জ্ঞাতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরং তদ্ ধনম্ অস্মাভি র্মৃণ্মযেষু ভাজনেষু ধার্য্যতে যতঃ সাদ্ভুতা শক্তি র্নাস্মাকং কিন্ত্ৱীশ্ৱরস্যৈৱেতি জ্ঞাতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရံ တဒ် ဓနမ် အသ္မာဘိ ရ္မၖဏ္မယေၐု ဘာဇနေၐု ဓာရျျတေ ယတး သာဒ္ဘုတာ ၑက္တိ ရ္နာသ္မာကံ ကိန္တွီၑွရသျဲဝေတိ ဇ္ဉာတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparaM tad dhanam asmAbhi rmRNmayESu bhAjanESu dhAryyatE yataH sAdbhutA zakti rnAsmAkaM kintvIzvarasyaivEti jnjAtavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:7
31 अन्तरसन्दर्भाः  

aparañca kṣetramadhye nidhiṁ paśyan yo gopayati, tataḥ paraṁ sānando gatvā svīyasarvvasvaṁ vikrīya ttakṣetraṁ krīṇāti, sa iva svargarājyaṁ|


tadānīṁ sa kathitavān, nijabhāṇḍāgārāt navīnapurātanāni vastūni nirgamayati yo gṛhasthaḥ sa iva svargarājyamadhi śikṣitāḥ svarva upadeṣṭāraḥ|


yathā mayā yuṣmākaṁ śānti rjāyate tadartham etāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ kleśo ghaṭiṣyate kintvakṣobhā bhavata yato mayā jagajjitaṁ|


tathā varttamānalokān saṁsthitibhraṣṭān karttum īśvaro jagato'pakṛṣṭān heyān avarttamānāṁścābhirocitavān|


tasya patrāṇi gurutarāṇi prabalāni ca bhavanti kintu tasya śārīrasākṣātkāro durbbala ālāpaśca tucchanīya iti kaiścid ucyate|


yadyapi sa durbbalatayā kruśa āropyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayeśvarīyaśaktyā tena saha jīviṣyāmaḥ|


aparañca vayaṁ karuṇābhājo bhūtvā yad etat paricārakapadam alabhāmahi nātra klāmyāmaḥ,


aparam asmākam etasmin pārthive dūṣyarūpe veśmani jīrṇe satīśvareṇa nirmmitam akarakṛtam asmākam anantakālasthāyi veśmaikaṁ svarge vidyata iti vayaṁ jānīmaḥ|


śokayuktāśca vayaṁ sadānandāmaḥ, daridrā vayaṁ bahūn dhaninaḥ kurmmaḥ, akiñcanāśca vayaṁ sarvvaṁ dhārayāmaḥ|


tasya svapremno bāhulyād aparādhai rmṛtānapyasmān khrīṣṭena saha jīvitavān yato'nugrahād yūyaṁ paritrāṇaṁ prāptāḥ|


sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|


majjane ca tena sārddhaṁ śmaśānaṁ prāptāḥ puna rmṛtānāṁ madhyāt tasyotthāpayiturīśvarasya śakteḥ phalaṁ yo viśvāsastadvārā tasminneva majjane tena sārddham utthāpitā abhavata|


yato vidyājñānayoḥ sarvve nidhayaḥ khrīṣṭe guptāḥ santi|


yato'smākaṁ susaṁvādaḥ kevalaśabdena yuṣmān na praviśya śaktyā pavitreṇātmanā mahotsāhena ca yuṣmān prāviśat| vayantu yuṣmākaṁ kṛte yuṣmanmadhye kīdṛśā abhavāma tad yuṣmābhi rjñāyate|


yuṣmākam ekaiko janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu,


kintu bṛhanniketane kevala suvarṇamayāni raupyamayāṇi ca bhājanāni vidyanta iti tarhi kāṣṭhamayāni mṛṇmayānyapi vidyante teṣāñca kiyanti sammānāya kiyantapamānāya ca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्