Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:4 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

4 yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यत ईश्वरस्य प्रतिमूर्त्ति र्यः ख्रीष्टस्तस्य तेजसः सुसंवादस्य प्रभा यत् तान् न दीपयेत् तदर्थम् इह लोकस्य देवोऽविश्वासिनां ज्ञाननयनम् अन्धीकृतवान् एतस्योदाहरणं ते भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যত ঈশ্ৱৰস্য প্ৰতিমূৰ্ত্তি ৰ্যঃ খ্ৰীষ্টস্তস্য তেজসঃ সুসংৱাদস্য প্ৰভা যৎ তান্ ন দীপযেৎ তদৰ্থম্ ইহ লোকস্য দেৱোঽৱিশ্ৱাসিনাং জ্ঞাননযনম্ অন্ধীকৃতৱান্ এতস্যোদাহৰণং তে ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যত ঈশ্ৱরস্য প্রতিমূর্ত্তি র্যঃ খ্রীষ্টস্তস্য তেজসঃ সুসংৱাদস্য প্রভা যৎ তান্ ন দীপযেৎ তদর্থম্ ইহ লোকস্য দেৱোঽৱিশ্ৱাসিনাং জ্ঞাননযনম্ অন্ধীকৃতৱান্ এতস্যোদাহরণং তে ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတ ဤၑွရသျ ပြတိမူရ္တ္တိ ရျး ခြီၐ္ဋသ္တသျ တေဇသး သုသံဝါဒသျ ပြဘာ ယတ် တာန် န ဒီပယေတ် တဒရ္ထမ် ဣဟ လောကသျ ဒေဝေါ'ဝိၑွာသိနာံ ဇ္ဉာနနယနမ် အန္ဓီကၖတဝါန် ဧတသျောဒါဟရဏံ တေ ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:4
42 अन्तरसन्दर्भाः  

aparaṁ kaṇṭakānāṁ madhye bījānyuptāni tadartha eṣaḥ; kenacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyate, tena sā mā viphalā bhavati|


sa vādo manuṣyarūpeṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yogyo yo mahimā taṁ mahimānaṁ tasyāpaśyāma|


kopi manuja īśvaraṁ kadāpi nāpaśyat kintu pituḥ kroḍastho'dvitīyaḥ putrastaṁ prakāśayat|


adhunā jagatosya vicāra: sampatsyate, adhunāsya jagata: patī rājyāt cyoṣyati|


tadā yīśurakathāyad yuṣmābhiḥ sārddham alpadināni jyotirāste, yathā yuṣmān andhakāro nācchādayati tadarthaṁ yāvatkālaṁ yuṣmābhiḥ sārddhaṁ jyotistiṣṭhati tāvatkālaṁ gacchata; yo jano'ndhakāre gacchati sa kutra yātīti na jānāti|


yadā, "te nayanai rna paśyanti buddhibhiśca na budhyante tai rmanaḥsu parivarttiteṣu ca tānahaṁ yathā svasthān na karomi tathā sa teṣāṁ locanānyandhāni kṛtvā teṣāmantaḥkaraṇāni gāḍhāni kariṣyati|"


yo jano māṁ paśyati sa matprerakamapi paśyati|


itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād etasya jagataḥ patirāgacchati kintu mayā saha tasya kopi sambandho nāsti|


yādṛśāni karmmāṇi kenāpi kadāpi nākriyanta tādṛśāni karmmāṇi yadi teṣāṁ sākṣād ahaṁ nākariṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā te dṛṣṭvāpi māṁ mama pitarañcārttīyanta|


etajjagato'dhipati rdaṇḍājñāṁ prāpnoti tasmād daṇḍe prabodhaṁ janayiṣyati|


tato yīśuḥ punarapi lokebhya itthaṁ kathayitum ārabhata jagatohaṁ jyotiḥsvarūpo yaḥ kaścin matpaścāda gacchati sa timire na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|


yathā te mayi viśvasya pavitrīkṛtānāṁ madhye bhāgaṁ prāpnuvanti tadabhiprāyeṇa teṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ teṣāṁ samīpaṁ tvāṁ preṣyāmi|


bhaviṣyadvādigaṇo mūsāśca bhāvikāryyasya yadidaṁ pramāṇam adaduretad vinānyāṁ kathāṁ na kathayitvā īśvarād anugrahaṁ labdhvā mahatāṁ kṣudrāṇāñca sarvveṣāṁ samīpe pramāṇaṁ dattvādya yāvat tiṣṭhāmi|


tannahi kintu bhinnajātibhi rye balayo dīyante ta īśvarāya tannahi bhūtebhyaeva dīyante tasmād yūyaṁ yad bhūtānāṁ sahabhāgino bhavathetyahaṁ nābhilaṣāmi|


śayatānaḥ kalpanāsmābhirajñātā nahi, ato vayaṁ yat tena na vañcyāmahe tadartham asmābhiḥ sāvadhānai rbhavitavyaṁ|


aparañca khrīṣṭasya susaṁvādaghoṣaṇārthaṁ mayi troyānagaramāgate prabhoḥ karmmaṇe ca madarthaṁ dvāre mukte


yasmād yat lopanīyaṁ tad yadi tejoyuktaṁ bhavet tarhi yat cirasthāyi tad bahutaratejoyuktameva bhaviṣyati|


teṣāṁ manāṁsi kaṭhinībhūtāni yatasteṣāṁ paṭhanasamaye sa purātano niyamastenāvaraṇenādyāpi pracchannastiṣṭhati|


vayañca sarvve'nācchāditenāsyena prabhostejasaḥ pratibimbaṁ gṛhlanta ātmasvarūpeṇa prabhunā rūpāntarīkṛtā varddhamānatejoyuktāṁ tāmeva pratimūrttiṁ prāpnumaḥ|


ya īśvaro madhyetimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatejaso jñānaprabhāyā udayārtham asmākam antaḥkaraṇeṣu dīpitavān|


asmākaṁ tāteśvaresyecchānusāreṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yo


arthataḥ sāmpratam ājñālaṅghivaṁśeṣu karmmakāriṇam ātmānam anvavrajata|


yataḥ kevalaṁ raktamāṁsābhyām iti nahi kintu kartṛtvaparākramayuktaistimirarājyasyehalokasyādhipatibhiḥ svargodbhavai rduṣṭātmabhireva sārddham asmābhi ryuddhaṁ kriyate|


sa īśvararūpī san svakīyām īśvaratulyatāṁ ślāghāspadaṁ nāmanyata,


sa cādṛśyasyeśvarasya pratimūrtiḥ kṛtsnāyāḥ sṛṣṭerādikarttā ca|


yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|


tathā saccidānandeśvarasya yo vibhavayuktaḥ susaṁvādo mayi samarpitastadanuyāyihitopadeśasya viparītaṁ yat kiñcid bhavati tadviruddhā sā vyavastheti tadgrāhiṇā jñātavyaṁ|


paramasukhasyāśām arthato 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyodayaṁ pratīkṣāmahe|


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyena sarvvaṁ dhatte ca svaprāṇairasmākaṁ pāpamārjjanaṁ kṛtvā ūrddhvasthāne mahāmahimno dakṣiṇapārśve samupaviṣṭavān|


ya ekakṛtvo dīptimayā bhūtvā svargīyavararasam āsvaditavantaḥ pavitrasyātmano'ṁśino jātā


aparam asmatsamīpe dṛḍhataraṁ bhaviṣyadvākyaṁ vidyate yūyañca yadi dinārambhaṁ yuṣmanmanaḥsu prabhātīyanakṣatrasyodayañca yāvat timiramaye sthāne jvalantaṁ pradīpamiva tad vākyaṁ sammanyadhve tarhi bhadraṁ kariṣyatha|


kintu svabhrātaraṁ yo dveṣṭi sa timire varttate timire carati ca timireṇa ca tasya nayane 'ndhīkriyete tasmāt kka yāmīti sa jñātuṁ na śaknoti|


punarapi yuṣmān prati nūtanājñā mayā likhyata etadapi tasmin yuṣmāsu ca satyaṁ, yato 'ndhakāro vyatyeti satyā jyotiścedānīṁ prakāśate;


vayam īśvarāt jātāḥ kintu kṛtsnaḥ saṁsāraḥ pāpātmano vaśaṁ gato 'stīti jānīmaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्