Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 4:11 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

11 yīśo rjīvanaṁ yad asmākaṁ marttyadehe prakāśeta tadarthaṁ jīvanto vayaṁ yīśoḥ kṛte nityaṁ mṛtyau samarpyāmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यीशो र्जीवनं यद् अस्माकं मर्त्त्यदेहे प्रकाशेत तदर्थं जीवन्तो वयं यीशोः कृते नित्यं मृत्यौ समर्प्यामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যীশো ৰ্জীৱনং যদ্ অস্মাকং মৰ্ত্ত্যদেহে প্ৰকাশেত তদৰ্থং জীৱন্তো ৱযং যীশোঃ কৃতে নিত্যং মৃত্যৌ সমৰ্প্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যীশো র্জীৱনং যদ্ অস্মাকং মর্ত্ত্যদেহে প্রকাশেত তদর্থং জীৱন্তো ৱযং যীশোঃ কৃতে নিত্যং মৃত্যৌ সমর্প্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယီၑော ရ္ဇီဝနံ ယဒ် အသ္မာကံ မရ္တ္တျဒေဟေ ပြကာၑေတ တဒရ္ထံ ဇီဝန္တော ဝယံ ယီၑေား ကၖတေ နိတျံ မၖတျော် သမရ္ပျာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yIzO rjIvanaM yad asmAkaM marttyadEhE prakAzEta tadarthaM jIvantO vayaM yIzOH kRtE nityaM mRtyau samarpyAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 4:11
11 अन्तरसन्दर्भाः  

mṛtagaṇād yīśu ryenotthāpitastasyātmā yadi yuṣmanmadhye vasati tarhi mṛtagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mṛtadehānapi puna rjīvayiṣyati|


kintu likhitam āste, yathā, vayaṁ tava nimittaṁ smo mṛtyuvaktre'khilaṁ dinaṁ| balirdeyo yathā meṣo vayaṁ gaṇyāmahe tathā|


asmatprabhunā yīśukhrīṣṭena yuṣmatto mama yā ślāghāste tasyāḥ śapathaṁ kṛtvā kathayāmi dine dine'haṁ mṛtyuṁ gacchāmi|


mṛṇmayasya rūpaṁ yadvad asmābhi rdhāritaṁ tadvat svargīyasya rūpamapi dhārayiṣyate|


asmākaṁ śarīre khrīṣṭasya jīvanaṁ yat prakāśeta tadarthaṁ tasmin śarīre yīśo rmaraṇamapi dhārayāmaḥ|


etasmin dūṣye tiṣṭhanato vayaṁ kliśyamānā niḥśvasāmaḥ, yato vayaṁ vāsaṁ tyaktum icchāmastannahi kintu taṁ dvitīyaṁ vāsaṁ paridhātum icchāmaḥ, yatastathā kṛte jīvanena martyaṁ grasiṣyate|


bhramakasamā vayaṁ satyavādino bhavāmaḥ, aparicitasamā vayaṁ suparicitā bhavāmaḥ, mṛtakalpā vayaṁ jīvāmaḥ, daṇḍyamānā vayaṁ na hanyāmahe,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्