Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 2:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 mama yo harṣaḥ sa yuṣmākaṁ sarvveṣāṁ harṣa eveti niścitaṁ mayābodhi; ataeva yairahaṁ harṣayitavyastai rmadupasthitisamaye yanmama śoko na jāyeta tadarthameva yuṣmabhyam etādṛśaṁ patraṁ mayā likhitaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 मम यो हर्षः स युष्माकं सर्व्वेषां हर्ष एवेति निश्चितं मयाबोधि; अतएव यैरहं हर्षयितव्यस्तै र्मदुपस्थितिसमये यन्मम शोको न जायेत तदर्थमेव युष्मभ्यम् एतादृशं पत्रं मया लिखितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 মম যো হৰ্ষঃ স যুষ্মাকং সৰ্ৱ্ৱেষাং হৰ্ষ এৱেতি নিশ্চিতং মযাবোধি; অতএৱ যৈৰহং হৰ্ষযিতৱ্যস্তৈ ৰ্মদুপস্থিতিসমযে যন্মম শোকো ন জাযেত তদৰ্থমেৱ যুষ্মভ্যম্ এতাদৃশং পত্ৰং মযা লিখিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 মম যো হর্ষঃ স যুষ্মাকং সর্ৱ্ৱেষাং হর্ষ এৱেতি নিশ্চিতং মযাবোধি; অতএৱ যৈরহং হর্ষযিতৱ্যস্তৈ র্মদুপস্থিতিসমযে যন্মম শোকো ন জাযেত তদর্থমেৱ যুষ্মভ্যম্ এতাদৃশং পত্রং মযা লিখিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 မမ ယော ဟရ္ၐး သ ယုၐ္မာကံ သရွွေၐာံ ဟရ္ၐ ဧဝေတိ နိၑ္စိတံ မယာဗောဓိ; အတဧဝ ယဲရဟံ ဟရ္ၐယိတဝျသ္တဲ ရ္မဒုပသ္ထိတိသမယေ ယန္မမ ၑောကော န ဇာယေတ တဒရ္ထမေဝ ယုၐ္မဘျမ် ဧတာဒၖၑံ ပတြံ မယာ လိခိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 mama yO harSaH sa yuSmAkaM sarvvESAM harSa EvEti nizcitaM mayAbOdhi; ataEva yairahaM harSayitavyastai rmadupasthitisamayE yanmama zOkO na jAyEta tadarthamEva yuSmabhyam EtAdRzaM patraM mayA likhitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 2:3
17 अन्तरसन्दर्भाः  

yuṣmākaṁ kā vāñchā? yuṣmatsamīpe mayā kiṁ daṇḍapāṇinā gantavyamuta premanamratātmayuktena vā?


aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhve tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi


aparaṁ yuṣmāsu karuṇāṁ kurvvan aham etāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyametasmin īśvaraṁ sākṣiṇaṁ kṛtvā mayā svaprāṇānāṁ śapathaḥ kriyate|


etenātmaślāghanenāhaṁ nirbbodha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yato mama praśaṁsā yuṣmābhireva karttavyāsīt| yadyapyam agaṇyo bhaveyaṁ tathāpi mukhyatamebhyaḥ preritebhyaḥ kenāpi prakāreṇa nāhaṁ nyūno'smi|


tenāhaṁ yuṣmatsamīpaṁ punarāgatya madīyeśvareṇa namayiṣye, pūrvvaṁ kṛtapāpān lokān svīyāśucitāveśyāgamanalampaṭatācaraṇād anutāpam akṛtavanto dṛṣṭvā ca tānadhi mama śoko janiṣyata iti bibhemi|


ato hetoḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tena yad upasthitikāle kāṭhinyaṁ mayācaritavyaṁ na bhavet tadartham anupasthitena mayā sarvvāṇyetāni likhyante|


yūyaṁ sarvvakarmmaṇi mamādeśaṁ gṛhlītha na veti parīkṣitum ahaṁ yuṣmān prati likhitavān|


yenāparāddhaṁ tasya kṛte kiṁvā yasyāparāddhaṁ tasya kṛte mayā patram alekhi tannahi kintu yuṣmānadhyasmākaṁ yatno yad īśvarasya sākṣād yuṣmatsamīpe prakāśeta tadarthameva|


kintu namrāṇāṁ sāntvayitā ya īśvaraḥ sa tītasyāgamanenāsmān asāntvayat|


ahaṁ patreṇa yuṣmān śokayuktān kṛtavān ityasmād anvatapye kintvadhunā nānutapye| tena patreṇa yūyaṁ kṣaṇamātraṁ śokayuktībhūtā iti mayā dṛśyate|


tābhyāṁ sahāpara eko yo bhrātāsmābhiḥ preṣitaḥ so'smābhi rbahuviṣayeṣu bahavārān parīkṣita udyogīva prakāśitaśca kintvadhunā yuṣmāsu dṛḍhaviśvāsāt tasyotsāho bahu vavṛdhe|


yuṣmākaṁ mati rvikāraṁ na gamiṣyatītyahaṁ yuṣmānadhi prabhunāśaṁse; kintu yo yuṣmān vicāralayati sa yaḥ kaścid bhavet samucitaṁ daṇḍaṁ prāpsyati|


yūyam asmābhi ryad ādiśyadhve tat kurutha kariṣyatha ceti viśvāso yuṣmānadhi prabhunāsmākaṁ jāyate|


tavājñāgrāhitve viśvasya mayā etat likhyate mayā yaducyate tato'dhikaṁ tvayā kāriṣyata iti jānāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्