Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 2:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 vayam ekeṣāṁ mṛtyave mṛtyugandhā apareṣāñca jīvanāya jīvanagandhā bhavāmaḥ, kintvetādṛśakarmmasādhane kaḥ samartho'sti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 वयम् एकेषां मृत्यवे मृत्युगन्धा अपरेषाञ्च जीवनाय जीवनगन्धा भवामः, किन्त्वेतादृशकर्म्मसाधने कः समर्थोऽस्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৱযম্ একেষাং মৃত্যৱে মৃত্যুগন্ধা অপৰেষাঞ্চ জীৱনায জীৱনগন্ধা ভৱামঃ, কিন্ত্ৱেতাদৃশকৰ্ম্মসাধনে কঃ সমৰ্থোঽস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৱযম্ একেষাং মৃত্যৱে মৃত্যুগন্ধা অপরেষাঞ্চ জীৱনায জীৱনগন্ধা ভৱামঃ, কিন্ত্ৱেতাদৃশকর্ম্মসাধনে কঃ সমর্থোঽস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဝယမ် ဧကေၐာံ မၖတျဝေ မၖတျုဂန္ဓာ အပရေၐာဉ္စ ဇီဝနာယ ဇီဝနဂန္ဓာ ဘဝါမး, ကိန္တွေတာဒၖၑကရ္မ္မသာဓနေ ကး သမရ္ထော'သ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 vayam EkESAM mRtyavE mRtyugandhA aparESAnjca jIvanAya jIvanagandhA bhavAmaH, kintvEtAdRzakarmmasAdhanE kaH samarthO'sti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 2:16
9 अन्तरसन्दर्भाः  

tataḥ paraṁ śimiyon tebhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyelo vaṁśamadhye bahūnāṁ pātanāyotthāpanāya ca tathā virodhapātraṁ bhavituṁ, bahūnāṁ guptamanogatānāṁ prakaṭīkaraṇāya bālakoyaṁ niyuktosti|


paścād yīśuḥ kathitavān nayanahīnā nayanāni prāpnuvanti nayanavantaścāndhā bhavantītyabhiprāyeṇa jagadāham āgaccham|


yādṛśo'smi tādṛśa īśvarasyānugraheṇaivāsmi; aparaṁ māṁ prati tasyānugraho niṣphalo nābhavat, anyebhyaḥ sarvvebhyo mayādhikaḥ śramaḥ kṛtaḥ, kintu sa mayā kṛtastannahi matsahakāriṇeśvarasyānugraheṇaiva|


etenātmaślāghanenāhaṁ nirbbodha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yato mama praśaṁsā yuṣmābhireva karttavyāsīt| yadyapyam agaṇyo bhaveyaṁ tathāpi mukhyatamebhyaḥ preritebhyaḥ kenāpi prakāreṇa nāhaṁ nyūno'smi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्