Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 13:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 khrīṣṭo mayā kathāṁ kathayatyetasya pramāṇaṁ yūyaṁ mṛgayadhve, sa tu yuṣmān prati durbbalo nahi kintu sabala eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ख्रीष्टो मया कथां कथयत्येतस्य प्रमाणं यूयं मृगयध्वे, स तु युष्मान् प्रति दुर्ब्बलो नहि किन्तु सबल एव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 খ্ৰীষ্টো মযা কথাং কথযত্যেতস্য প্ৰমাণং যূযং মৃগযধ্ৱে, স তু যুষ্মান্ প্ৰতি দুৰ্ব্বলো নহি কিন্তু সবল এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 খ্রীষ্টো মযা কথাং কথযত্যেতস্য প্রমাণং যূযং মৃগযধ্ৱে, স তু যুষ্মান্ প্রতি দুর্ব্বলো নহি কিন্তু সবল এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ခြီၐ္ဋော မယာ ကထာံ ကထယတျေတသျ ပြမာဏံ ယူယံ မၖဂယဓွေ, သ တု ယုၐ္မာန် ပြတိ ဒုရ္ဗ္ဗလော နဟိ ကိန္တု သဗလ ဧဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 khrISTO mayA kathAM kathayatyEtasya pramANaM yUyaM mRgayadhvE, sa tu yuSmAn prati durbbalO nahi kintu sabala Eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 13:3
14 अन्तरसन्दर्भाः  

yasmāt tadā yo vakṣyati sa na yūyaṁ kintu yuṣmākamantarasthaḥ pitrātmā|


vipakṣā yasmāt kimapyuttaram āpattiñca karttuṁ na śakṣyanti tādṛśaṁ vākpaṭutvaṁ jñānañca yuṣmabhyaṁ dāsyāmi|


tathāca sā yadi niṣpatikā tiṣṭhati tarhi tasyāḥ kṣemaṁ bhaviṣyatīti mama bhāvaḥ| aparam īśvarasyātmā mamāpyanta rvidyata iti mayā budhyate|


yuṣmatpratyakṣe namraḥ kintu parokṣe pragalbhaḥ paulo'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthaye|


asmākaṁ yuddhāstrāṇi ca na śārīrikāni kintvīśvareṇa durgabhañjanāya prabalāni bhavanti,


sarvvathādbhutakriyāśaktilakṣaṇaiḥ preritasya cihnāni yuṣmākaṁ madhye sadhairyyaṁ mayā prakāśitāni|


yasya yo doṣo yuṣmābhiḥ kṣamyate tasya sa doṣo mayāpi kṣamyate yaśca doṣo mayā kṣamyate sa yuṣmākaṁ kṛte khrīṣṭasya sākṣāt kṣamyate|


bahūnāṁ yat tarjjanaṁ tena janenālambhi tat tadarthaṁ pracuraṁ|


aparam īśvaro yuṣmān prati sarvvavidhaṁ bahupradaṁ prasādaṁ prakāśayitum arhati tena yūyaṁ sarvvaviṣaye yatheṣṭaṁ prāpya sarvveṇa satkarmmaṇā bahuphalavanto bhaviṣyatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्