Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 13:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 prabho ryīśukhrīṣṭasyānugraha īśvarasya prema pavitrasyātmano bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 प्रभो र्यीशुख्रीष्टस्यानुग्रह ईश्वरस्य प्रेम पवित्रस्यात्मनो भागित्वञ्च सर्व्वान् युष्मान् प्रति भूयात्। तथास्तु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 প্ৰভো ৰ্যীশুখ্ৰীষ্টস্যানুগ্ৰহ ঈশ্ৱৰস্য প্ৰেম পৱিত্ৰস্যাত্মনো ভাগিৎৱঞ্চ সৰ্ৱ্ৱান্ যুষ্মান্ প্ৰতি ভূযাৎ| তথাস্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 প্রভো র্যীশুখ্রীষ্টস্যানুগ্রহ ঈশ্ৱরস্য প্রেম পৱিত্রস্যাত্মনো ভাগিৎৱঞ্চ সর্ৱ্ৱান্ যুষ্মান্ প্রতি ভূযাৎ| তথাস্তু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပြဘော ရျီၑုခြီၐ္ဋသျာနုဂြဟ ဤၑွရသျ ပြေမ ပဝိတြသျာတ္မနော ဘာဂိတွဉ္စ သရွွာန် ယုၐ္မာန် ပြတိ ဘူယာတ်၊ တထာသ္တု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 prabhO ryIzukhrISTasyAnugraha Izvarasya prEma pavitrasyAtmanO bhAgitvanjca sarvvAn yuSmAn prati bhUyAt| tathAstu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 13:14
34 अन्तरसन्दर्भाः  

asmān parīkṣāṁ mānaya, kintu pāpātmano rakṣa; rājatvaṁ gauravaṁ parākramaḥ ete sarvve sarvvadā tava; tathāstu|


tato yīśuravadad īśvarasya yaddānaṁ tatkīdṛk pānīyaṁ pātuṁ mahyaṁ dehi ya itthaṁ tvāṁ yācate sa vā ka iti cedajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamṛtaṁ toyamadāsyat|


kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati|


yaḥ kaścinmayi viśvasiti dharmmagranthasya vacanānusāreṇa tasyābhyantarato'mṛtatoyasya srotāṁsi nirgamiṣyanti|


prabho ryīśukhrīṣṭasyānugraheṇa te yathā vayamapi tathā paritrāṇaṁ prāptum āśāṁ kurmmaḥ|


tātenāsmākam īśvareṇa prabhuṇā yīśukhrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca pradīyetāṁ|


adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adho marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭo yuṣmāsu prasādaṁ kriyāt| iti|


tathā kṛtsnadharmmasamājasya mama cātithyakārī gāyo yuṣmān namaskaroti| aparam etannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaiko bhrātā tāvapi yuṣmān namaskurutaḥ|


sarvvajña īśvarastasya dhanyavādo yīśukhrīṣṭena santataṁ bhūyāt| iti|


pratyāśāto vrīḍitatvaṁ na jāyate, yasmād asmabhyaṁ dattena pavitreṇātmanāsmākam antaḥkaraṇānīśvarasya premavāriṇā siktāni|


vaiteṣāṁ kenāpi na śakyamityasmin dṛḍhaviśvāso mamāste|


kintvīśvarasyātmā yadi yuṣmākaṁ madhye vasati tarhi yūyaṁ śārīrikācāriṇo na santa ātmikācāriṇo bhavathaḥ| yasmin tu khrīṣṭasyātmā na vidyate sa tatsambhavo nahi|


yato heto ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvve majjanenaikenātmanaikadehīkṛtāḥ sarvve caikātmabhuktā abhavāma|


tvaṁ yadātmanā dhanyavādaṁ karoṣi tadā yad vadasi tad yadi śiṣyenevopasthitena janena na buddhyate tarhi tava dhanyavādasyānte tathāstviti tena vaktaṁ kathaṁ śakyate?


asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmān prati bhūyāt|


yūyam īśvarasya mandiraṁ yuṣmanmadhye ceśvarasyātmā nivasatīti kiṁ na jānītha?


yuṣmākaṁ yāni vapūṁsi tāni yuṣmadantaḥsthitasyeśvarāllabdhasya pavitrasyātmano mandirāṇi yūyañca sveṣāṁ svāmino nādhve kimetad yuṣmābhi rna jñāyate?


yūyañcāsmatprabho ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvena yūyaṁ yad dhanino bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkṛte nirdhano'bhavat|


kiñca premānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


yatastasmād ubhayapakṣīyā vayam ekenātmanā pituḥ samīpaṁ gamanāya sāmarthyaṁ prāptavantaḥ|


yūyamapi tatra saṁgrathyamānā ātmaneśvarasya vāsasthānaṁ bhavatha|


dīpte ryat phalaṁ tat sarvvavidhahitaiṣitāyāṁ dharmme satyālāpe ca prakāśate|


aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvebhyo bhrātṛbhyaḥ śāntiṁ viśvāsasahitaṁ prema ca deyāt|


khrīṣṭād yadi kimapi sāntvanaṁ kaścit premajāto harṣaḥ kiñcid ātmanaḥ samabhāgitvaṁ kācid anukampā kṛpā vā jāyate tarhi yūyaṁ mamāhlādaṁ pūrayanta


asmābhi ryad dṛṣṭaṁ śrutañca tadeva yuṣmān jñāpyate tenāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputreṇa yīśukhrīṣṭena ca sārddhaṁ bhavati|


asmākaṁ kṛte sa svaprāṇāṁstyaktavān ityanena vayaṁ premnastattvam avagatāḥ, aparaṁ bhrātṛṇāṁ kṛte 'smābhirapi prāṇāstyaktavyāḥ|


yaśca tasyājñāḥ pālayati sa tasmin tiṣṭhati tasmin so'pi tiṣṭhati; sa cāsmān yam ātmānaṁ dattavān tasmāt so 'smāsu tiṣṭhatīti jānīmaḥ|


īśvarasya premnā svān rakṣata, anantajīvanāya cāsmākaṁ prabho ryīśukhrīṣṭasya kṛpāṁ pratīkṣadhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्