Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 13:10 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

10 ato hetoḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tena yad upasthitikāle kāṭhinyaṁ mayācaritavyaṁ na bhavet tadartham anupasthitena mayā sarvvāṇyetāni likhyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অতো হেতোঃ প্ৰভু ৰ্যুষ্মাকং ৱিনাশায নহি কিন্তু নিষ্ঠাযৈ যৎ সামৰ্থ্যম্ অস্মভ্যং দত্তৱান্ তেন যদ্ উপস্থিতিকালে কাঠিন্যং মযাচৰিতৱ্যং ন ভৱেৎ তদৰ্থম্ অনুপস্থিতেন মযা সৰ্ৱ্ৱাণ্যেতানি লিখ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অতো হেতোঃ প্রভু র্যুষ্মাকং ৱিনাশায নহি কিন্তু নিষ্ঠাযৈ যৎ সামর্থ্যম্ অস্মভ্যং দত্তৱান্ তেন যদ্ উপস্থিতিকালে কাঠিন্যং মযাচরিতৱ্যং ন ভৱেৎ তদর্থম্ অনুপস্থিতেন মযা সর্ৱ্ৱাণ্যেতানি লিখ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အတော ဟေတေား ပြဘု ရျုၐ္မာကံ ဝိနာၑာယ နဟိ ကိန္တု နိၐ္ဌာယဲ ယတ် သာမရ္ထျမ် အသ္မဘျံ ဒတ္တဝါန် တေန ယဒ် ဥပသ္ထိတိကာလေ ကာဌိနျံ မယာစရိတဝျံ န ဘဝေတ် တဒရ္ထမ် အနုပသ္ထိတေန မယာ သရွွာဏျေတာနိ လိချန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 13:10
11 अन्तरसन्दर्भाः  

yuṣmākaṁ kā vāñchā? yuṣmatsamīpe mayā kiṁ daṇḍapāṇinā gantavyamuta premanamratātmayuktena vā?


asmatprabho ryīśukhrīṣṭasya nāmnā yuṣmākaṁ madīyātmanaśca milane jāte 'smatprabho ryīśukhrīṣṭasya śakteḥ sāhāyyena


mama prārthanīyamidaṁ vayaṁ yaiḥ śārīrikācāriṇo manyāmahe tān prati yāṁ pragalbhatāṁ prakāśayituṁ niścinomi sā pragalbhatā samāgatena mayācaritavyā na bhavatu|


asmākaṁ yuddhāstrāṇi ca na śārīrikāni kintvīśvareṇa durgabhañjanāya prabalāni bhavanti,


yuṣmākaṁ nipātāya tannahi kintu niṣṭhāyai prabhunā dattaṁ yadasmākaṁ sāmarthyaṁ tena yadyapi kiñcid adhikaṁ ślāghe tathāpi tasmānna trapiṣye|


pūrvvaṁ ye kṛtapāpāstebhyo'nyebhyaśca sarvvebhyo mayā pūrvvaṁ kathitaṁ, punarapi vidyamānenevedānīm avidyamānena mayā kathyate, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣye|


yataḥ satyatāyā vipakṣatāṁ karttuṁ vayaṁ na samarthāḥ kintu satyatāyāḥ sāhāyyaṁ karttumeva|


mama yo harṣaḥ sa yuṣmākaṁ sarvveṣāṁ harṣa eveti niścitaṁ mayābodhi; ataeva yairahaṁ harṣayitavyastai rmadupasthitisamaye yanmama śoko na jāyeta tadarthameva yuṣmabhyam etādṛśaṁ patraṁ mayā likhitaṁ|


pavitra ātmā niṣkapaṭaṁ prema satyālāpa īśvarīyaśakti


sākṣyametat tathyaṁ, atoे hetostvaṁ tān gāḍhaṁ bhartsaya te ca yathā viśvāse svasthā bhaveyu


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्