Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 ahaṁ yadāgamiṣyāmi, tadā yuṣmān yādṛśān draṣṭuṁ necchāmi tādṛśān drakṣyāmi, yūyamapi māṁ yādṛśaṁ draṣṭuṁ necchatha tādṛśaṁ drakṣyatha, yuṣmanmadhye vivāda īrṣyā krodho vipakṣatā parāpavādaḥ karṇejapanaṁ darpaḥ kalahaścaite bhaviṣyanti;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अहं यदागमिष्यामि, तदा युष्मान् यादृशान् द्रष्टुं नेच्छामि तादृशान् द्रक्ष्यामि, यूयमपि मां यादृशं द्रष्टुं नेच्छथ तादृशं द्रक्ष्यथ, युष्मन्मध्ये विवाद ईर्ष्या क्रोधो विपक्षता परापवादः कर्णेजपनं दर्पः कलहश्चैते भविष्यन्ति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অহং যদাগমিষ্যামি, তদা যুষ্মান্ যাদৃশান্ দ্ৰষ্টুং নেচ্ছামি তাদৃশান্ দ্ৰক্ষ্যামি, যূযমপি মাং যাদৃশং দ্ৰষ্টুং নেচ্ছথ তাদৃশং দ্ৰক্ষ্যথ, যুষ্মন্মধ্যে ৱিৱাদ ঈৰ্ষ্যা ক্ৰোধো ৱিপক্ষতা পৰাপৱাদঃ কৰ্ণেজপনং দৰ্পঃ কলহশ্চৈতে ভৱিষ্যন্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অহং যদাগমিষ্যামি, তদা যুষ্মান্ যাদৃশান্ দ্রষ্টুং নেচ্ছামি তাদৃশান্ দ্রক্ষ্যামি, যূযমপি মাং যাদৃশং দ্রষ্টুং নেচ্ছথ তাদৃশং দ্রক্ষ্যথ, যুষ্মন্মধ্যে ৱিৱাদ ঈর্ষ্যা ক্রোধো ৱিপক্ষতা পরাপৱাদঃ কর্ণেজপনং দর্পঃ কলহশ্চৈতে ভৱিষ্যন্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အဟံ ယဒါဂမိၐျာမိ, တဒါ ယုၐ္မာန် ယာဒၖၑာန် ဒြၐ္ဋုံ နေစ္ဆာမိ တာဒၖၑာန် ဒြက္ၐျာမိ, ယူယမပိ မာံ ယာဒၖၑံ ဒြၐ္ဋုံ နေစ္ဆထ တာဒၖၑံ ဒြက္ၐျထ, ယုၐ္မန္မဓျေ ဝိဝါဒ ဤရ္ၐျာ ကြောဓော ဝိပက္ၐတာ ပရာပဝါဒး ကရ္ဏေဇပနံ ဒရ္ပး ကလဟၑ္စဲတေ ဘဝိၐျန္တိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM nEcchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM nEcchatha tAdRzaM drakSyatha, yuSmanmadhyE vivAda IrSyA krOdhO vipakSatA parApavAdaH karNEjapanaM darpaH kalahazcaitE bhaviSyanti;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:20
34 अन्तरसन्दर्भाः  

ataeva te sarvve 'nyāyo vyabhicāro duṣṭatvaṁ lobho jighāṁsā īrṣyā vadho vivādaścāturī kumatirityādibhi rduṣkarmmabhiḥ paripūrṇāḥ santaḥ


karṇejapā apavādina īśvaradveṣakā hiṁsakā ahaṅkāriṇa ātmaślāghinaḥ kukarmmotpādakāḥ pitrorājñālaṅghakā


aparaṁ ye janāḥ satyadharmmam agṛhītvā viparītadharmmam gṛhlanti tādṛśā virodhijanāḥ kopaṁ krodhañca bhokṣyante|


he mama bhrātaro yuṣmanmadhye vivādā jātā iti vārttāmahaṁ kloyyāḥ parijanai rjñāpitaḥ|


yata īśvaraḥ kuśāsanajanako nahi suśāsanajanaka eveti pavitralokānāṁ sarvvasamitiṣu prakāśate|


tathāca yūyaṁ darpadhmātā ādhbe, tat karmma yena kṛtaṁ sa yathā yuṣmanmadhyād dūrīkriyate tathā śoko yuṣmābhi rna kriyate kim etat?


aparaṁ yuṣmāsu karuṇāṁ kurvvan aham etāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyametasmin īśvaraṁ sākṣiṇaṁ kṛtvā mayā svaprāṇānāṁ śapathaḥ kriyate|


mama prārthanīyamidaṁ vayaṁ yaiḥ śārīrikācāriṇo manyāmahe tān prati yāṁ pragalbhatāṁ prakāśayituṁ niścinomi sā pragalbhatā samāgatena mayācaritavyā na bhavatu|


yuṣmākam ājñāgrāhitve siddhe sati sarvvasyājñālaṅghanasya pratīkāraṁ karttum udyatā āsmahe ca|


tenāhaṁ yuṣmatsamīpaṁ punarāgatya madīyeśvareṇa namayiṣye, pūrvvaṁ kṛtapāpān lokān svīyāśucitāveśyāgamanalampaṭatācaraṇād anutāpam akṛtavanto dṛṣṭvā ca tānadhi mama śoko janiṣyata iti bibhemi|


pūrvvaṁ ye kṛtapāpāstebhyo'nyebhyaśca sarvvebhyo mayā pūrvvaṁ kathitaṁ, punarapi vidyamānenevedānīm avidyamānena mayā kathyate, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣye|


aparañcāhaṁ punaḥ śokāya yuṣmatsannidhiṁ na gamiṣyāmīti manasi niracaiṣaṁ|


kintu yūyaṁ yadi parasparaṁ daṁdaśyadhve 'śāśyadhve ca tarhi yuṣmākam eko'nyena yanna grasyate tatra yuṣmābhiḥ sāvadhānai rbhavitavyaṁ|


darpaḥ parasparaṁ nirbhartsanaṁ dveṣaścāsmābhi rna karttavyāni|


he bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karoti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karoti| tvaṁ yadi vyavasthāyā vicāraṁ karoṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|


sarvvān dveṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkṛtya


ye ca janā bhrāntyācārigaṇāt kṛcchreṇoddhṛtāstān ime 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mohayanti|


te vākkalahakāriṇaḥ svabhāgyanindakāḥ svecchācāriṇo darpavādimukhaviśiṣṭā lābhārthaṁ manuṣyastāvakāśca santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्