Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 11:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 tādṛśaṁ naimittikaṁ duḥkhaṁ vināhaṁ pratidinam ākulo bhavāmi sarvvāsāṁ samitīnāṁ cintā ca mayi varttate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तादृशं नैमित्तिकं दुःखं विनाहं प्रतिदिनम् आकुलो भवामि सर्व्वासां समितीनां चिन्ता च मयि वर्त्तते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তাদৃশং নৈমিত্তিকং দুঃখং ৱিনাহং প্ৰতিদিনম্ আকুলো ভৱামি সৰ্ৱ্ৱাসাং সমিতীনাং চিন্তা চ মযি ৱৰ্ত্ততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তাদৃশং নৈমিত্তিকং দুঃখং ৱিনাহং প্রতিদিনম্ আকুলো ভৱামি সর্ৱ্ৱাসাং সমিতীনাং চিন্তা চ মযি ৱর্ত্ততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တာဒၖၑံ နဲမိတ္တိကံ ဒုးခံ ဝိနာဟံ ပြတိဒိနမ် အာကုလော ဘဝါမိ သရွွာသာံ သမိတီနာံ စိန္တာ စ မယိ ဝရ္တ္တတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tAdRzaM naimittikaM duHkhaM vinAhaM pratidinam AkulO bhavAmi sarvvAsAM samitInAM cintA ca mayi varttatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 11:28
12 अन्तरसन्दर्भाः  

katipayadineṣu gateṣu paulo barṇabbām avadat āgacchāvāṁ yeṣu nagareṣvīśvarasya susaṁvādaṁ pracāritavantau tāni sarvvanagarāṇi punargatvā bhrātaraḥ kīdṛśāḥ santīti draṣṭuṁ tān sākṣāt kurvvaḥ|


tatra kiyatkālaṁ yāpayitvā tasmāt prasthāya sarvveṣāṁ śiṣyāṇāṁ manāṁsi susthirāṇi kṛtvā kramaśo galātiyāphrugiyādeśayo rbhramitvā gatavān|


tena sthānena gacchan taddeśīyān śiṣyān bahūpadiśya yūnānīyadeśam upasthitavān|


itthaṁ sati yihūdiyāgālīlśomiroṇadeśīyāḥ sarvvā maṇḍalyo viśrāmaṁ prāptāstatastāsāṁ niṣṭhābhavat prabho rbhiyā pavitrasyātmanaḥ sāntvanayā ca kālaṁ kṣepayitvā bahusaṁkhyā abhavan|


ahaṁ sabhyāsabhyānāṁ vidvadavidvatāñca sarvveṣām ṛṇī vidye|


ato he anyadeśino yuṣmān sambodhya kathayāmi nijānāṁ jñātibandhūnāṁ manaḥsūdyogaṁ janayan teṣāṁ madhye kiyatāṁ lokānāṁ yathā paritrāṇaṁ sādhayāmi


bhinnajātīyāḥ pavitreṇātmanā pāvitanaivedyarūpā bhūtvā yad grāhyā bhaveyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhye yīśukhrīṣṭasya sevakatvaṁ dānaṁ īśvarāt labdhavānasmi|


tābhyām upakārāptiḥ kevalaṁ mayā svīkarttavyeti nahi bhinnadeśīyaiḥ sarvvadharmmasamājairapi|


ekaiko janaḥ parameśvarāllabdhaṁ yad bhajate yasyāñcāvasthāyām īśvareṇāhvāyi tadanusāreṇaivācaratu tadahaṁ sarvvasamājasthān ādiśāmi|


yuṣmākaṁ lāyadikeyāsthabhrātṛṇāñca kṛte yāvanto bhrātaraśca mama śārīrikamukhaṁ na dṛṣṭavantasteṣāṁ kṛte mama kiyān yatno bhavati tad yuṣmān jñāpayitum icchāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्